Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga
Sutta 64
Sarabha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakume pabbate tena kho pana samayena sarabho nāma paribbājako acira-pakkanto hoti imasmā Dhamma-Vinayā.|| ||
So Rājagahe parisatiṁ evaṁ vācaṁ bhāsati:|| ||
"Aññāto mayā samaṇānaṁ Sakya-puttiyānaṁ dhammo.|| ||
Aññāya ca panāhaṁ samaṇānaṁ saka-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkanto" ti.|| ||
Atha kho sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya rāhagahaṁ piṇḍāya pavisuṁsu.|| ||
Assosuṁ ko te bhikkhu sarabhassa paribbājakassa Rājagahe parisatiṁ evaṁ vācaṁ bhāsa-mānassa:|| ||
"Aññāto mayā samaṇanaṁ Sakya-puttiyānaṁ dhammo.|| ||
Aññāya ca panāhaṁ samaṇānaṁ Sakya-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkanto" ti.|| ||
Atha kho te bhikkhū Rājagahe piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||
Sahabho nāma bhante paribbājako acira-pakkanto imasmā Dhamma-Vinayā.|| ||
So Rājagahe parisatiṁ evaṁ vācaṁ bhāsati.|| ||
"Aññāto mayā samaṇānaṁ Sakya-puttiyānaṁ dhammo.|| ||
Aññāya ca panāhaṁ samaṇānaṁ Sakya-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkantoti.|| ||
Sādhu bhante Bhagavā yena sappīnikātīraṁ yena paribbājakārāmo,||
yena sarabho paribbājako, ten'upasaṅkamatu anukampaṁ upādāyāti.|| ||
Adhivāsesi Bhagavā tuṇhi-bhāvena.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena sappinikātīraja yena paribbājakārāmo yena sarabo paribbājako ten'upasaṅkami,||
upasaṅkamitvā paññātte āsane [186] nisīdi.|| ||
Nisajja kho Bhagavā Sahabhaṁ paribbājakaṁ etad avoca:|| ||
"Saccaṁ kira tvaṁ sarabha evaṁ vadesi:|| ||
"Aññato mayā samaṇānaṁ Sakya-puttiyānaṁ dhammo.|| ||
Aññāya ca panāhaṁ samaṇānaṁ Sakya-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkanto" ti?|| ||
Evaṁ vutteSahabho paribbājako tuṇhī ahosi.|| ||
Dutiyam pi kho Bhagavā Sahabhaṁ paribbājakaṁ etad avoca:|| ||
"Vadehi Sahabha!|| ||
Kinti te aññato samaṇānaṁ Sakya-puttiyānaṁ dhammo;||
Sace te aparipūraṁ bhavissati,||
ahaṁ paripūressāmi,||
sace pana te paripūraṁ bhavissati.|| ||
Ahaṁ anumodissāmī" ti.|| ||
Dutiyam pi kho Sahabho paribbājako tuṇhī ahosi.|| ||
Tatiyam pi kho Bhagavā Sahabhaṁ paribbājakaṁ etad avoca:|| ||
"Vadehi Sahabha!|| ||
Kinti te aññato samaṇānaṁ Sakya-puttiyānaṁ dhammo;||
Sace te aparipūraṁ bhavissati,||
ahaṁ paripūressāmi,||
sace pana te paripūraṁ bhavissati.|| ||
Ahaṁ anumodissāmī" ti.|| ||
Tatiyam pi kho Sahabho paribbājako tuṇhī ahosi.|| ||
Atha kho te paribbājakā sarabhaṁ paribbājakaṁ etad avocuṁ:|| ||
"Yad eva kho tvaṁ āvuso Sahabha,||
samaṇaṁ Gotamaṁ yāveyyāsi.|| ||
Tad eva te Samaṇo Gotamo pavāreti.|| ||
Vadeh'āvuso Sahabha,||
kinti te aññāto samaṇānaṁ Sakya-puttiyānaṁ dhammo,||
sace te aparipūraṁ bhavissati.|| ||
Samaṇo Gotamo paripūressatī.|| ||
Sace pana te paripūraṁ bhavissati.|| ||
Samaṇo Gotamo paripūressati.|| ||
Sace pana te paripūraṁ bhavissati.|| ||
Samaṇo Gotamo anumodissatī" ti.|| ||
Evaṁ vutte Sahabho paribbājako tuṇhī-bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdu.|| ||
Atha kho Bhagavā Sahabhaṁ paribbājakaṁ tuṇhī-bhūtaṁ maṅku-bhūtaṁ patta-k-khandhaṁ adho-mukhaṁ pajjhāyan taṁ appaṭibhānaṁ viditvā te paribbājake etad avoca:|| ||
"Yo kho maṁ paribbājakā evaṁ vadeyya.|| ||
Sammā Sambuddhassa te paṭijānato ime dhammā anabhi-sambuddhāti,||
tam ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ,||
samanugāheyyaṁ,||
samanubhāseyyaṁ.|| ||
[187] So vata mayā sādhukaṁ samanuyuñjiyemāno samanugāhiyamāno||
samanubhāsiyamāno||
aṭṭhāname taṁ anavakāso,||
yaṁ so tuṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ niga-c-cheyya aññena vā aññaṁ paṭicarissati,||
bahiddhā kathaṁ apanāmessati,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissati.|| ||
Tuṇahībhūto vā maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdissatī.|| ||
Seyyathā pi Sahabho paribbājako.|| ||
Yo kho maṁ paribbājakā evaṁ vadeyya:|| ||
Khīṇ'āsavassa te paṭijānato ime āsavā apari-k-khīṇāti,||
tam ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ||
samanugāheyyaṁ||
samanubhāseyyaṁ.|| ||
So vata mayā sādhukaṁ samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
aṭṭhāname taṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ niga-c-cheyya, aññena vā aññaṁ paṭivarissati,||
bahiddhā kathaṁ apanāmessati,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissati.|| ||
Tuṇhībhūto vā maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdissati,||
seyyathā pi Sahabho paribbājako.|| ||
Yo kho maṁ paribbājakā evaṁ vadeyya:|| ||
Yassa kho pana te atthāya dhammo desito,||
so na niyyāti takkarassa sammā dukkha-k-khayāyā ti.|| ||
Taṁ ahaṁ tattha sādhukaṁ samuyuṅkyyeṁ,||
samanugāheyyaṁ,||
samanubhāseyyaṁ.|| ||
So vata mayā sādhukaṁ samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
aṭṭhāname taṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ niga-c-cheyya,||
aññena vā aññaṁ paṭivarissati,||
bahiddhā kathaṁ apanāmessati,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissati.|| ||
Tuṇhībhūto vā maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdissati,||
seyyathā pi Sahabho paribbājako.|| ||
Atha kho Bhagavā sappinikātīre paribbājakārāme ti-k-khattuṁ sīha-nādaṁ nadītvā vehāsaṁ pakkāmi.|| ||
Atha kho te paribbājakā acira-pakkantassa Bhagavato Sahabhaṁ paribbājakaṁ samantato vācāsattitodakena sañjambhariṁ akaṁsu:|| ||
Seyyathā pi āvuso Sahabha brahāraññe jarasigālo sīha-nādaṁ nadissāmī ti segālakaṁ yeva nadati,||
bheraṇḍakaṁ yeva nadati.|| ||
Evam eva kho tvaṁ āvuso Sahabha aññatr'eva samaṇena Gotamena sīha-nādaṁ [188] nadissāmī ti segālakaṁ yeva nadasi,||
bheranḍakaṁ yeva nadasi.|| ||
Seyyathā pi āvuso Sahabha ambakamaddarī phussakaravitaṁ ravissāmī ti ambakamaddariravitaṁ yeva ravati.|| ||
Evam eva kho tvaṁ āvuso Sahabha aññatr'eva samaṇena Gotamena phussakaravitaṁ ravissāmī ti ambakamaddariravitaṁ yeva ravasi.|| ||
Seyyathā pi āvuso Sahabha usabho suññāya gosālāya gambhīraṁ naditabbaṁ maññati.|| ||
Evam eva kho tvaṁ āvuso Sahabha aññatr'eva samaṇena Gotamena gambhīraṁ naditabbaṁ maññasī ti.|| ||
Atha kho te paribbājakā Sahabhaṁ paribbājakaṁ samantato vācāsattitodakenasañjamhariṁ akaṁsū" ti.|| ||