Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 64

Sarabha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakume pabbate tena kho pana samayena sarabho nāma paribbājako acira-pakkanto hoti imasmā Dhamma-Vinayā.|| ||

So Rājagahe parisatiṁ evaṁ vācaṁ bhāsati:|| ||

"Aññāto mayā samaṇānaṁ Sakya-puttiyānaṁ dhammo.|| ||

Aññāya ca panāhaṁ samaṇānaṁ saka-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkanto" ti.|| ||

Atha kho sambahulā bhikkhū pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya rāhagahaṁ piṇḍāya pavisuṁsu.|| ||

Assosuṁ ko te bhikkhu sarabhassa paribbājakassa Rājagahe parisatiṁ evaṁ vācaṁ bhāsa-mānassa:|| ||

"Aññāto mayā samaṇanaṁ Sakya-puttiyānaṁ dhammo.|| ||

Aññāya ca panāhaṁ samaṇānaṁ Sakya-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkanto" ti.|| ||

Atha kho te bhikkhū Rājagahe piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||

Sahabho nāma bhante paribbājako acira-pakkanto imasmā Dhamma-Vinayā.|| ||

So Rājagahe parisatiṁ evaṁ vācaṁ bhāsati.|| ||

"Aññāto mayā samaṇānaṁ Sakya-puttiyānaṁ dhammo.|| ||

Aññāya ca panāhaṁ samaṇānaṁ Sakya-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkantoti.|| ||

Sādhu bhante Bhagavā yena sappīnikātīraṁ yena paribbājakārāmo,||
yena sarabho paribbājako, ten'upasaṅkamatu anukampaṁ upādāyāti.|| ||

Adhivāsesi Bhagavā tuṇhi-bhāvena.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena sappinikātīraja yena paribbājakārāmo yena sarabo paribbājako ten'upasaṅkami,||
upasaṅkamitvā paññātte āsane [186] nisīdi.|| ||

Nisajja kho Bhagavā Sahabhaṁ paribbājakaṁ etad avoca:|| ||

"Saccaṁ kira tvaṁ sarabha evaṁ vadesi:|| ||

"Aññato mayā samaṇānaṁ Sakya-puttiyānaṁ dhammo.|| ||

Aññāya ca panāhaṁ samaṇānaṁ Sakya-puttiyānaṁ dhammaṁ evāhaṁ tasmā Dhamma-Vinayā apakkanto" ti?|| ||

Evaṁ vutteSahabho paribbājako tuṇhī ahosi.|| ||

Dutiyam pi kho Bhagavā Sahabhaṁ paribbājakaṁ etad avoca:|| ||

"Vadehi Sahabha!|| ||

Kinti te aññato samaṇānaṁ Sakya-puttiyānaṁ dhammo;||
Sace te aparipūraṁ bhavissati,||
ahaṁ paripūressāmi,||
sace pana te paripūraṁ bhavissati.|| ||

Ahaṁ anumodissāmī" ti.|| ||

Dutiyam pi kho Sahabho paribbājako tuṇhī ahosi.|| ||

Tatiyam pi kho Bhagavā Sahabhaṁ paribbājakaṁ etad avoca:|| ||

"Vadehi Sahabha!|| ||

Kinti te aññato samaṇānaṁ Sakya-puttiyānaṁ dhammo;||
Sace te aparipūraṁ bhavissati,||
ahaṁ paripūressāmi,||
sace pana te paripūraṁ bhavissati.|| ||

Ahaṁ anumodissāmī" ti.|| ||

Tatiyam pi kho Sahabho paribbājako tuṇhī ahosi.|| ||

Atha kho te paribbājakā sarabhaṁ paribbājakaṁ etad avocuṁ:|| ||

"Yad eva kho tvaṁ āvuso Sahabha,||
samaṇaṁ Gotamaṁ yāveyyāsi.|| ||

Tad eva te Samaṇo Gotamo pavāreti.|| ||

Vadeh'āvuso Sahabha,||
kinti te aññāto samaṇānaṁ Sakya-puttiyānaṁ dhammo,||
sace te aparipūraṁ bhavissati.|| ||

Samaṇo Gotamo paripūressatī.|| ||

Sace pana te paripūraṁ bhavissati.|| ||

Samaṇo Gotamo paripūressati.|| ||

Sace pana te paripūraṁ bhavissati.|| ||

Samaṇo Gotamo anumodissatī" ti.|| ||

Evaṁ vutte Sahabho paribbājako tuṇhī-bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdu.|| ||

Atha kho Bhagavā Sahabhaṁ paribbājakaṁ tuṇhī-bhūtaṁ maṅku-bhūtaṁ patta-k-khandhaṁ adho-mukhaṁ pajjhāyan taṁ appaṭibhānaṁ viditvā te paribbājake etad avoca:|| ||

"Yo kho maṁ paribbājakā evaṁ vadeyya.|| ||

Sammā Sambuddhassa te paṭijānato ime dhammā anabhi-sambuddhāti,||
tam ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ,||
samanugāheyyaṁ,||
samanubhāseyyaṁ.|| ||

[187] So vata mayā sādhukaṁ samanuyuñjiyemāno samanugāhiyamāno||
samanubhāsiyamāno||
aṭṭhāname taṁ anavakāso,||
yaṁ so tuṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ niga-c-cheyya aññena vā aññaṁ paṭicarissati,||
bahiddhā kathaṁ apanāmessati,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissati.|| ||

Tuṇahībhūto vā maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdissatī.|| ||

Seyyathā pi Sahabho paribbājako.|| ||

Yo kho maṁ paribbājakā evaṁ vadeyya:|| ||

Khīṇ'āsavassa te paṭijānato ime āsavā apari-k-khīṇāti,||
tam ahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ||
samanugāheyyaṁ||
samanubhāseyyaṁ.|| ||

So vata mayā sādhukaṁ samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
aṭṭhāname taṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ niga-c-cheyya, aññena vā aññaṁ paṭivarissati,||
bahiddhā kathaṁ apanāmessati,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissati.|| ||

Tuṇhībhūto vā maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdissati,||
seyyathā pi Sahabho paribbājako.|| ||

Yo kho maṁ paribbājakā evaṁ vadeyya:|| ||

Yassa kho pana te atthāya dhammo desito,||
so na niyyāti takkarassa sammā dukkha-k-khayāyā ti.|| ||

Taṁ ahaṁ tattha sādhukaṁ samuyuṅkyyeṁ,||
samanugāheyyaṁ,||
samanubhāseyyaṁ.|| ||

So vata mayā sādhukaṁ samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
aṭṭhāname taṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ niga-c-cheyya,||
aññena vā aññaṁ paṭivarissati,||
bahiddhā kathaṁ apanāmessati,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissati.|| ||

Tuṇhībhūto vā maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdissati,||
seyyathā pi Sahabho paribbājako.|| ||

Atha kho Bhagavā sappinikātīre paribbājakārāme ti-k-khattuṁ sīha-nādaṁ nadītvā vehāsaṁ pakkāmi.|| ||

Atha kho te paribbājakā acira-pakkantassa Bhagavato Sahabhaṁ paribbājakaṁ samantato vācāsattitodakena sañjambhariṁ akaṁsu:|| ||

Seyyathā pi āvuso Sahabha brahāraññe jarasigālo sīha-nādaṁ nadissāmī ti segālakaṁ yeva nadati,||
bheraṇḍakaṁ yeva nadati.|| ||

Evam eva kho tvaṁ āvuso Sahabha aññatr'eva samaṇena Gotamena sīha-nādaṁ [188] nadissāmī ti segālakaṁ yeva nadasi,||
bheranḍakaṁ yeva nadasi.|| ||

Seyyathā pi āvuso Sahabha ambakamaddarī phussakaravitaṁ ravissāmī ti ambakamaddariravitaṁ yeva ravati.|| ||

Evam eva kho tvaṁ āvuso Sahabha aññatr'eva samaṇena Gotamena phussakaravitaṁ ravissāmī ti ambakamaddariravitaṁ yeva ravasi.|| ||

Seyyathā pi āvuso Sahabha usabho suññāya gosālāya gambhīraṁ naditabbaṁ maññati.|| ||

Evam eva kho tvaṁ āvuso Sahabha aññatr'eva samaṇena Gotamena gambhīraṁ naditabbaṁ maññasī ti.|| ||

Atha kho te paribbājakā Sahabhaṁ paribbājakaṁ samantato vācāsattitodakenasañjamhariṁ akaṁsū" ti.|| ||

 


Contact:
E-mail
Copyright Statement