Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga
Sutta 65
Kesa-Mutti (Kesa-Puttiya) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][soma][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhū-saṅghena saddhiṁ yena Kesaputtaṁ nāma Kālāmānaṁ nigamo tad avasari.|| ||
Assosuṁ kho Kesaputtiyā Kālāmā samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kesaputtaṁ anuppatto.|| ||
Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
"Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ paja sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti,||
so dhammaṁ deseti ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyesānakalyāṇaṁ sātthaṁ sabyañ canaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||
Atha kho Kesaputtiyā Kālāmā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā appekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
appekacce Bhagavatā saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu,||
appekacce yena Bhagavā ten'añjaliṁ paṇāmetvā eka-m-antaṁ nisīdiṁsu,||
appekacce nāmagottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu,||
appekacce tuṇhī-bhūtā eka-m-antaṁ nisīdijasu.|| ||
Eka-m-antaṁ nisinnā kho Kesaputtiyā Kālāmā Bhagavantaṁ etad avocuṁ:|| ||
2. "Santi bhante eke samaṇa-brāhmaṇā Kesaputtaṁ āga-c-chanti.|| ||
Te sakaṁ yeva vādaṁ dīpenti jotentī,||
paravādaṁ pana khuṁsenti vambhenti paribhavanti opapakkhiṁ karonti.|| ||
Apare pi bhante eke samaṇa-brāhmaṇā Kesaputtaṁ [189] āga-c-chanti.|| ||
Te pi sakaṁ yeva vādaṁ dīpenti jotenti,||
paravādaṁ pana khuṁsenti vambenti paribhavanti,||
opapakkhiṁ karonti.|| ||
Tesaṁ no bhante amhākaṁ hot'eva kaṅkhā,||
hoti vicikicchā — ko si nāma imesaṁ bhavantānaṁ samaṇanaṁ saccaṁ āha ko musā" ti?|| ||
3. "Alaṁ hi vo Kālāmā kaṅkhituṁ alaṁ vici-kicchituṁ.|| ||
Kaṅkhanīye va pana vo ṭhāne vicikicchā uppannā.|| ||
Etha tumhe Kālāmā mā anusasavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhavyarūpatāya,||
mā samaṇo no garū ti||
yadā tumhe Kālāmā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā viññugarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṁvaṭṭantī ti — atha tumhe Kālāmā pajaheyyātha.|| ||
4. Taṁ kim maññatha Kālāmā?|| ||
Lobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||
"Ahitāya bhante".|| ||
"Luddho panāyaṁ Kālāmā purisa-puggalo lobhena abhibhūto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya samādapeti,||
yaṁ'sa hoti dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||
"Evaṁ bhante" ti.|| ||
5. "Taṁ kim maññatha Kālāmā?|| ||
Doso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||
"Ahitāya bhante".|| ||
"Duṭṭho panāyaṁ Kālāmā purisa-puggalo dosena abhibūto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya samādapeti,||
yaṁ'sa hoti dūgha-rattaṁ ahitāya dukkhāyā" ti.|| ||
"Evaṁ bhante" ti.|| ||
6. "Taṁ kim maññatha Kālāmā?|| ||
Moho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||
"Ahitāya bhante".|| ||
[190] "Muḷho panāyaṁ Kālāmā purisa-puggalo mohena abhibūto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya samādapeti,||
yaṁ'sa hoti dūgha-rattaṁ ahitāya dukkhāyā" ti.|| ||
"Evaṁ bhante" ti.|| ||
7. "Taṁ kim maññatha Kālāmā?|| ||
Ime dhammā kusalā vā akusalā vā" ti?|| ||
"Akusalā bhante".|| ||
"Sāvajjā vā anavajjā vā" ti?|| ||
"Sāvajjā bhante".|| ||
"Viṅgarahitā vā viñppaSatthā vā" ti?|| ||
"Viññugarahitā bhante".|| ||
"Samattā samādinnā ahitāya dukkhāya saṁvaṭṭanti,||
no vākathaṁ vā ettha hotī" ti?|| ||
"Samattā bhante samādinnā ahitāya dukkhāya saṁvaṭṭanti,||
evam no ettha hotī" ti.|| ||
8. "Iti kho Kālāmā yaṁ tam avocum:|| ||
'Etha tumhe Kālāmā mā anussavena,||
mā paramparāya,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhavyarūpatāya,||
mā samaṇo no garū ti||
yadā tumhe Kālāmā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā viññugarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṁvaṭṭantī' ti —||
atha tumhe Kālāmā pajaheyyātha.|| ||
Iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
Etha tumhe Kālāmā mā anussavena,||
mā paramparāya,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhavyarūpatāya,||
mā samaṇo no garū ti,||
yadā tumehe Kālāmā attanā va jāneyyātha:||
ime dhammā kusalā,||
ime dhammā anavajjā,||
ime dhamamā viññuppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṁvaṭṭantī ti —||
atha tumhe Kālāmā upasampajja vihaheyyātha.|| ||
10. Taṁ kim maññatha Kālāmā?|| ||
Alobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||
"Hitāya bhante."|| ||
"Aluddho panāyaṁ Kālāmā purisa-puggalo lobhena anabhibhūto apariyādinna-citto n'eva pāṇaṁ hanti,||
na adinnaṁ ādiyati,||
na paradāraṁ gacchati,||
na musā bhaṇati,||
param pi tathattāya [191] samādapeti,||
yaṁ sa hoti dīgha-rattaṁ hitāya sukhāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
11. "Taṁ kim maññatha Kālāmā?|| ||
Adoso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||
"Hitāya bhante".|| ||
"Aduṭṭho panāyaṁ Kālāmā purisa-puggalo dosena anabhibhūto apariyādinna-citto n'eva pāṇaṁ hanti,||
na adinnaṁ ādiyati,||
na paradāraṁ gacchati,||
na musā bhaṇati,||
param pi tathattāya samādapeti,||
yaṁ sa hoti dīgha-rattaṁ hitāya sukhāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
12. "Taṁ kim maññatha Kālāmā?|| ||
Amoho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||
"Hitāya bhante".|| ||
"Amūḷho panāyaṁ Kālāmā purisa-puggalo mohena anabhibhūto apariyādinna-citto n'eva pāṇaṁ hanti,||
na adinnaṁ ādiyati,||
na paradāraṁ gacchati,||
na musā bhaṇati,||
param pi tathattāya samādapeti,||
yaṁ sa hoti dīgha-rattaṁ hitāya sukhāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
13. "Taṁ kim maññatha Kālāmā?|| ||
Ime dhammā kusalā vā akusalā vā" ti?|| ||
"Kusalā bhante.|| ||
"Sāvajjā vā anavajjā vā" tī?|| ||
"Anavajjā bhante".|| ||
"Viññugarahitā vā vuññuppaSatthā vā" ti?|| ||
"ViññūppaSatthā bhante".|| ||
"Samattā samādinnā sukhāya saṁvaṭṭanti,||
no vā kathaṁ vā ettha hotī" ti?|| ||
"Samattā bhante samādinnā hitāya sukhāya saṁvaṭṭanti,||
evaṁ no ettha hotī" ti.|| ||
Iti kho Kālāmā yan taṁ āvocumha:|| ||
'Etha tumha Kālāmā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā pimakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
mā samaṇo no garū ti,||
yadā tumhe Kālāmā attanā va jāneyyātha:||
ime dhammā kusalā,||
ime dhammā anavaccā,||
ime dhammā viññūppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṁvaṭṭantī' ti —||
atha tumhe Kālāmā upasam- [192] pajja vihareyyāthā —|| ||
Iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
15. Sa kho so Kālāmā ariya-sāvako evaṁ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
mettā-saha-gatena cetasā||
ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||
Karāṇā-saha-gatena cetasā ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karāṇā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||
Sa kho so Kālāmā ariya-sāvako evaṁ averacitto||
evaṁ avyāpajjha-citto||
evaṁ asaṅkiliṭṭha-citto||
evaṁ visuddhacitto,||
tassa diṭṭhe'va dhamme cattāro assāsā adhigatā honti.|| ||
16. 'Sace kho pana atthi paro-loko,||
atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
ṭhānam ahaṁ kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissāmī' ti.|| ||
Ayam assa paṭhamo assāso adhigato hoti.|| ||
Idāhaṁ diṭṭhe'va dhamme averaṁ avyāpajjhaṁ anīghaṁ sukhaṁ attāṇaṁ pariharāmīti,||
ayam assa dutiyo assāso adhigato hoti.|| ||
'Sace kho pana n'atthi paraloko n'atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko idhāhaṁ diṭṭhe'va dhamme averaṁ avyāpajjhaṁ anīghaṁ sukhiṁ attāṇaṁ pariharāmī' ti.|| ||
Ayam assa dutiyo assāso adhigato hoti.|| ||
'Sace kho pana karoto karīyati pāpaṁ,||
na kho panāhaṁ kassaci pāpaṁ cetemi,||
akarontaṁ kho pana maṁ pāpaṁ kammaṁ kuto dukkhaṁ phūsissatī' ti.|| ||
Ayam assa tatiyo asasāso adhigato hoti.|| ||
'Sace kho pana karoto na karīyati pāpaṁ,||
idāhaṁ ubhayen'eva visuddhaṁ attāṇaṁ samanupassāmī' ti.|| ||
Ayam assa catuttho assāso adhigato hoti.|| ||
Sa kho so Kālāmā evaṁ avera-citto||
evaṁ avyāpajjha-citto||
evaṁ asaṅkiliṭṭha-citto,||
evaṁ vusuddha-citto||
tassa diṭṭhe'va dhamme ime cattāro assāsā dhigatā hontī" ti.|| ||
17. "Evam etaṁ Bhagavā,||
evam etaṁ Sugata.|| ||
Sa kho so bhante ariya-sāvako evaṁ avera- citto||
evaṁ avyāpajjha-citto||
evaṁ asaṅkiliṭṭha-citto,||
evaṁ vusuddha-citto||
tassa diṭṭh'eva [193] dhamme ime cattāro assāsā dhigatā hontī.|| ||
'Sace kho pana atthi paro-loko,||
atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
ṭhānam ahaṁ kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissāmī' ti.|| ||
Ayam assa paṭhamo assāso adhigato hoti.|| ||
Idāhaṁ diṭṭhe'va dhamme averaṁ avyāpajjhaṁ anīghaṁ sukhaṁ attāṇaṁ pariharāmīti,||
ayam assa dutiyo assāso adhigato hoti.|| ||
'Sace kho pana n'atthi paraloko n'atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko idhāhaṁ diṭṭhe'va dhamme averaṁ avyāpajjhaṁ anīghaṁ sukhiṁ attāṇaṁ pariharāmī' ti.|| ||
Ayam assa dutiyo assāso adhigato hoti.|| ||
'Sace kho pana karoto karīyati pāpaṁ,||
na kho panāhaṁ kassaci pāpaṁ cetemi,||
akarontaṁ kho pana maṁ pāpaṁ kammaṁ kuto dukkhaṁ phūsissatī' ti.|| ||
Ayam assa tatiyo asasāso adhigato hoti.|| ||
'Sace kho pana karoto na karīyati pāpaṁ,||
idāhaṁ ubhayen'eva visuddhaṁ attāṇaṁ samanupassāmī' ti.|| ||
Ayam assa catuttho assāso adhigato hoti.|| ||
Sa kho so bhante ariya-sāvako evaṁ avera-citto||
evaṁ avyāpajjha-citto||
evaṁ asaṅkiliṭṭha-citto||
evaṁ visuddha-citto||
tassa diṭṭhe'va dhamme ime cattāro assāsā adhigatā hontī ti.|| ||
Abhikkantaṁ bhante abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjiteṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evavevaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁ bhante bhavantaṁ Gotamaṁ saraṇaṁ gacchāma, Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsake no bhavaṁ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṅgatan" ti.|| ||