Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 66

Sāḷha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[193]

[1][pts][nymo] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Nandako Sāvattiyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Atha kho Sāḷho ca Migāranattā Rohaṇo ca Pekhuniyanattā yen'āyasmā Nandako ten'upaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasma Nandakaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnaṁ kho Sāḷhaṁ Migāranattāraṁ āyasmā Nandako etad avoca:|| ||

2. "Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
'mā samaṇo no garū' ti,||
yadā tumhe [194] Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā vuṅgarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṁvaṭṭantī ti — atha tumhe Kālāmā pajaheyyātha.|| ||

3. Taṁ kiṁ maññatha Sāḷhā?|| ||

Atthi lobho" ti?|| ||

"Evaṁ bhante."|| ||

"'Abhijjhā' ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi.|| ||

Luddho kho ayaṁ Sāḷhā abhijjhālū pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya samādapeti||
yaṁ sa hoti dīgha-rattā ahitāya dukkhāyā" ti?|| ||

"Evaṁ bhante" ti.|| ||

4. "Taṁ kim maññatha Sāḷhā?|| ||

Atthi doso" ti?|| ||

"Evaṁ bhante" ti.|| ||

"'Vyāpāde' ti kho ahaṁ Sāḷhā etam atthaṁ vadimi.|| ||

Duṭṭho kho ayaṁ Sāḷhā vyāpanna-citto pāṇampi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya samādapeti||
yaṁ sa hoti dīgha-rattā ahitāya dukkhāyā" ti?|| ||

"Evaṁ bhante" ti.|| ||

5. "Taṁ kim maññatha Sāḷhā?|| ||

Atti moho" ti?|| ||

"Evaṁ bhante" ti.|| ||

"'Avijjā' ti kho ahaṁ Sāḷhā etam atthaṁ vadāmu.|| ||

Muḷho ko ayaṁ Sāḷhā avijjā-gato pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya samādapeti||
yaṁ sa hoti dīgha-rattā ahitāya dukkhāyā" ti?|| ||

"Evaṁ bhante" ti.|| ||

6. "Taṁ kim maññatha Sāḷhā?|| ||

Ime dhammā kusalā vā akusalā vā" ti?|| ||

"Akusalā bhante."|| ||

"Sāvajja vā anavajjā vā" ti?|| ||

"Sāvajjā bhante".|| ||

"Viññūgarahitā vā viñppaSatthā vā" ti?|| ||

"Viṅgarahitā bhante".|| ||

"Samattā samādinnā ahitāya dukkhāya saṁvaṭṭanti no vā kathaṁ vā ettha hotī" ti?|| ||

[195] "Samattā bhante samādinnā ahitāya dukkhāya saṁvaṭṭantī.|| ||

Evaṁ no h'ettha hotī" ti.|| ||

7. "Iti ko Sāḷhā yan taṁ avocumha:|| ||

'Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
"mā samaṇo no garū" ti,||
yadā tumhe Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā vuṅgarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṁvaṭṭantī' ti,||
atha tumhe Sāḷhā pajaheyyāthā' ti.|| ||

Iti yan taṁ vuttaṁ idam etaṁ paṭicca vutataṁ.|| ||

Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
mā samaṇo no garū ti,||
yadā tumhe Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā vuṅgarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṁvaṭṭantī ti,||
atha tumhe Sāḷhā upasampajja vihareyyātha.|| ||

8. Taṁ kiṁ maññatha Sāḷhā?|| ||

Atthi alobho" ti?|| ||

"Evaṁ bhante" ti.|| ||

"'Anabhijkādhā' ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi.|| ||

Aluddho kho ayaṁ Sāḷhā anabhijjhālū n'eva pāṇaṁ hanti,||
na adinnaṁ ādiyati,||
na paradāhaṁ gacchati,||
na musā bhaṇati,||
param pi tathattāya samādapeti yaṁ sa hoti dīgha-rattaṁ hitāya sukhāyā" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Taṁ kiṁ maññatha Sāḷhā?|| ||

Atthi adoso" ti?|| ||

"Evaṁ bhante" ti.|| ||

"'Avyāpādo' ti kho ahaṁ Sāḷhā etam atthaṁ vadāmi.|| ||

Aluddho kho ayaṁ Sāḷhā?|| ||

Avyāpanna-citto n'eva pāṇaṁ hanti,||
na adinnaṁ ādiyati,||
na paradāhaṁ gacchati,||
na musā bhaṇati,||
param pi tathattāya samādapeti yaṁ sa hoti dīgha-rattaṁ hitāya sukhāyā" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Taṁ kim maññatha Sāḷhā?|| ||

Atthi amoho" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Vijjāti ko ahaṁ Sāḷhā etam atthaṁ vadāmi.|| ||

Amūḷho [196] kho ayaṁ Sāḷhā vijjā-gato n'eva pāṇaṁ hanti,||
na adinnaṁ ādiyati,||
na paradāhaṁ gacchati,||
na musā bhaṇati,||
param pi tathattāya samādapeti yaṁ sa hoti dīgha-rattaṁ hitāya sukhāyā" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Taṁ kiṁ maññatha Sāḷhā?|| ||

Ime dhammā kusalā vā akusalā vā" ti?|| ||

"Akusalā bhante".|| ||

"Sāvajja vā anavajjā vā" ti?|| ||

"Sāvajjā bhante".|| ||

"Viññūgarahitā vā viñppaSatthā vā" ti?|| ||

"Viṅgarahitā bhante".|| ||

"Samattā samādinnā ahitāya dukkhāya saṁvaṭṭanti no vā kathaṁ vā h'ettha hotī" ti?|| ||

"Samattā bhante samādinnā ahitāya dukkhāya saṁvaṭṭanti.|| ||

Evaṁ no h'ettha hotī" ti.|| ||

"Iti ko Sāḷhā yaṁ taṁ avocumha:|| ||

'Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
"mā samaṇo no garū" ti,||
yadā tumhe Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā anavajjā,||
ime dhammā viññūppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṁvaṭṭantī' ti,||
atha tumhe Sāḷhā upasampajja vihareyyāthā.|| ||

Iti yan taṁ vuttaṁ idam etaṁ paṭicca vutataṁ.|| ||

Sa kho so Sāḷhā ariya-sāvako evaṁ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
mettā-saha-gatena cetasā||
ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Karāṇā-saha-gatena cetasā ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karāṇā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṁ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṁ -||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

So evaṁ pajānāti,||
atthi idaṁ,||
atthi hīnaṁ,||
atthi paṇītaṁ,||
atthi imassa saññā-gatassa uttariṁ nissaraṇanti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj-ā-savā pi [197] cittaṁ vimuccati,||
vumuttasmiṁ vumuttamiti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||

So evaṁ pajānāti.|| ||

Ahu pubbe lobho,||
tadahu akusalaṁ.|| ||

So etarahi n'atthi,||
icc'etaṁ kusalaṁ.|| ||

Ahu pubbe deso,||
tadahu akusalaṁ.|| ||

So etarahi n'atthi||
icc'etaṁ kusalaṁ.|| ||

Ahu pubbe moho,||
tadahu akusalaṁ.|| ||

So etarahi n'atthi,||
icc'etaṁ kusalan' ti.|| ||

Iti so diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement