Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 67

Kathā-Vatthu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[197]

[1][pts][than][olds] "Tīṇ'īmāni bhikkhave kathā-vatthuni.

Katamāni tīni?|| ||

Atītaṁ vā bhikkhave addhānaṁ āhabbha kathaṁ katheyya||
— 'evaṁ ahosi atītam addhānan' ti,||
anāgataṁ vā bikkhave addhānaṁ ārabbha kathaṁ katheyya||
— 'evaṁ bhavissati anāgatam addhānan' ti,||
etarahi vā bhikkhave pacc'uppannaṁ ārabbha kathaṁ katheyya||
— 'evaṁ etarahi pacc'uppannan' ti.|| ||

 

§

 

[2][pts][than][olds] Kathā-sampayogena bhikkhave puggalo veditabbo,||
yadi vā kaccho yadi vā akacchoti.|| ||

Sac'āyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno
ekaṁsa-vyākaraṇīyaṁ pañhaṁ na ekaṁ-sena-vyākaroti,
vibhajja-vyākaraṇīyaṁ pañhaṁ na vibhajja-vyākaroti,
paṭipucchā-vyākaraṇīyaṁ pañhaṁ na paṭipucchā-vyākaroti,
ṭhapanīyaṁ pañhaṁ na ṭhapeti,
evaṁ santāyaṁ bhikkhave puggalo akacco hoti.|| ||

Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno
ekaṁsa-vyākaraṇīyaṁ pañhaṁ ekaṁ-sena vyākaroti,
vibhajja-vyākaraṇīyaṁ pañhaṁ vibhajja-vyākaroti,
paṭipucchā-vyākaraṇīyaṁ pañhaṁ paṭipucchā-vyākaroti,
ṭhapanīyaṁ pañhaṁ ṭhapeti,
evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.|| ||

[3][than][pts][olds] Kathā-sampayogena bhikkhave puggalo veditabbe yadi vā kaccho, yadi vā akacchoti.|| ||

Sac'āyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti,
parikappe na saṇṭhāti,
aññavāde na [198] saṇṭhāti,
paṭipadāya na saṇṭhāti,
evaṁ santāyaṁ bikkhave puggalo akaccho hoti.|| ||

Sace panāyaṁ bikkhave puggalo pañhaṁ puṭṭho samāno ṭhānāṭhāne saṇṭhāti,
parikappe naṭhṭhāti,
aññavāde saṇṭhāti,
paṭipadāya saṇṭhāti
evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.|| ||

[4][pts][than][olds] Kathā-sampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti.|| ||

Sac'āyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno aññenaññaṁ paṭicarati,
bahiddhā kathaṁ apanāmeti,
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti,
evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.|| ||

Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno nāññenāññaṁ paṭicarati.
Na bahiddhā kathaṁ apanāmeti,
na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti,
evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.|| ||

[5][pts][than][olds] Kathā-sampayogena bikkhave puggalo veditabbo yadi vā kaccho,||
yadi vā akacchoti.|| ||

Sac'āyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno||
abhiharati,||
abhimaddati,||
anupajagghati,||
khalitaṁ gaṇhāti,||
evaṁ santāyaṁ bhikkhave puggalo akacco hoti.|| ||

Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno||
na abhiharati,||
na abhimaddati,||
na anupajagghati,||
na khalitaṁ gaṇhāti||
evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.|| ||

[6][pts][than][olds] Kathāsampayegena bhikkhave puggalo veditabbo yadi vā sa-upaniso yadipavā anupanisoti.|| ||

Anohita-soto bhikkhave anupaniso hoti;||
Ahitasoto sa-upaniso hoti.|| ||

So sa-upaniso samāno abhijānāti ekaṁ dhammaṁ,||
parijānāti ekaṁ dhammaṁ,||
pajahati ekaṁ dhammaṁ,||
sacchi-karoti ekaṁ dhammaṁ.|| ||

So abhijānanto ekaṁ dhammaṁ,||
parijānanto ekaṁ dhammaṁ,||
pajahanto ekaṁ dhammaṁ,||
sacchi-karonto ekaṁ dhammaṁ,||
sammā-vimuttiṁ phusati.|| ||

Etad atthā bikkhave kathā,
etad attā mantanā,
etad atthā upanisā,
etad atthaṁ sotāvadhānaṁ
yad idaṁ anupādā cittassa vimokkho" ti.|| ||

 


 

[199] [7][pts][than][olds] Ye viruddhā sallapanti viniviṭṭhā samussitā,||
Anariyaguṇam āsajja añña-mañña viraresino.||
Dubbhāsitaṁ vikkhalitaṁ sampamohaṁ parājayaṁ,||
Aññamaññassābhinandanti tadariyo kathanācare.||
Sace c'assa kathākāmo kālam aññāya paṇḍto,||
Dhammaṭṭhapaṭisaṁyuttā yā ariyā caritā kathā.||
Taṁ kathaṁ kathaye dhīro avirāddho anussito,||
Anupādinnena manasā apaḷāso asāhaso.||
Anusuyyāyamāno so samma-d-aññāya bhāsati,||
Subhāsitaṁ anumodeyya dubbhaṭṭhe nāvasādaye.||
Upārambhaṁ na sikkheyya khalitañ ca na gāhaye,||
Nābhihare nābhimadde na vācaṁ payutaṁ bhaṇe.||
Aññātatthaṁ pasādatthaṁ sataṁ ve hoti mantanā,||
Evaṁ kho ariyā mantenti esā ariyāna mantanā,||
Etad aññāya medhāvī na samusseyya mantaye.|| ||

 


Contact:
E-mail
Copyright Statement