Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 69

Akusala-Mūla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[201]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Tīṇ'imāni bhikkhave akusala-mūlāni.|| ||

Katamāni tīṇi?|| ||

Lobho akusala-mūlaṁ,||
doso akusala-mūlaṁ,||
moho akusala-mūlaṁ.|| ||

 

§

 

3. Yad api bhikkhave lobho,||
tad api akusalaṁ.|| ||

Yad api luddho abhisaṅkhāroti,||
kāyena vācā manasā,||
tada pi akusalaṁ.|| ||

Yad api luddho lobhena abhibhūto pariyādinna-citto parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jātiyā vā||
garahāya vā||
pabbājanāya vā||
'balav'amhi balattho'||
iti pi tad api akusalaṁ.|| ||

Iti'ssa'me lobhajā||
lobhanidānā||
lobha-samudayā||
lobhapaccayā||
aneke pāpakā akusalā dhammā sambhavanti.|| ||

 

§

 

4. Yad api bhikkhave doso,||
tad api akusalaṁ.|| ||

Yad api duṭṭho abisaṅkaroti,||
kāyena vācā manasā,||
tada pi akusalaṁ.|| ||

Yad api duṭṭho dosena abhibhūto pariyādinna-citto parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jātiyā vā||
garahāya vā||
pabbājanāya vā||
'balav'amhi [202] balattho'||
iti pi tad api akusalaṁ.|| ||

Iti'ssa'me dosajā||
dosanidānā||
dosa-samudayā||
dosapaccayā||
aneke pāpakā akusalaṁ dhammā sambhavanti.|| ||

 

§

 

5. Yad api bhikkhave moho,||
tad api akusalaṁ.|| ||

Yad api mūḷho abhisaṅkhāroti||
kāyena vācā manasā||
tad api akusalaṁ.|| ||

Yad api mūḷho mohena abhibhūto pariyādinna-citto parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jātiyā vā||
garahāya vā||
pabbājanāya vā||
'balav'amhi balattho'||
iti pi tad api akusalaṁ.|| ||

Iti'ssa'me mohajā||
mohanidānā||
mohasamudāya||
mohapaccāya||
aneke pāpakā akusalā dhammā sambhavanti.|| ||

6. Eva-rūpo c'āyaṁ bikkhave puggalo vuccati:||
'akāla-vādī' ti pi||
'abhūtavādi' ti pi||
'anattha-vādī' ti pi||
'aDhamma-vādi' ti pi||
'avinayavādi' ti pī.|| ||

Kasmā c'āyaṁ bhikkhave eva-rūpo puggalo vuccati:||
'akālavādi' ti pi||
'abhūta-vādī' ti pi||
'anatthavadī' ti pi||
'aeDhamma-vādi' ti pi||
'avinaya-vādī' ti pī?|| ||

Tathā h'ayaṁ bhikkhave puggalo parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jānāyā vā||
garahāya vā||
pabbājanāya vā||
'balavamhi balattho.'|| ||

Iti pi bhutena kho pana vuccamāno avajānāti no paṭijānāti,||
abhūtena vuccamāno na ātappaṁ karoti,||
tassa nibbeṭhanāya:||
iti p'etaṁ atacchaṁ||
iti p'etaṁ abhūtanti.|| ||

Tasmā eva-rūpo puggalo vuccati||
'akāla-vādi' ti pi abhūta-vādī ti pi||
'anattha-vādī' ti pi||
'adhamma-vādī' ti pi||
'avinaya-vādī' ti pi.|| ||

8. Eva-rūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinna-citto diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

Eva-rūpo bhikkhave puggalo dosajeha pāpakehi akusalehi dhammehi abhibhūto pariyādinna-citto diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

Eva-rūpo bhikkhave puggalo moha-jehi pāpakehi akusalehi dhammehi abhibhūto pariyādinna-citto diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

9. Seyyathā pi, bhikkhave,||
sālo vā||
dhavo vā phandano vā||
tīhi māluvālatāhi uddhasto pariyonaddho anayaṁ āpajjati,||
vyāsanaṁ āpajjati,||
anaya-vyasanaṁ āpajjati.|| ||

10. Evam eva kho bhikkhave puggalo lobhajehi pāpakehi akusalehi [203] dhammehi abhibhūto pariyādinna-citto diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

Eva-rūpo bhikkhave puggalo dosajeha pāpakehi akusalehi dhammehi abhibhūto pariyādinna-citto diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

Eva-rūpo bhikkhave puggalo moha-jehi pāpakehi akusalehi dhammehi abhibhūto pariyādinna-citto diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

Imāni kho, bhikkhave tīṇi akusala-mūlānī.|| ||

 


 

11. Tin'imāni, bhikkhave kusala-mūlāni.|| ||

Katamāni tīṇi?|| ||

Alobho kusala-mūlaṁ,||
adoso kusala-mūlaṁ,||
amoho kusala-mūlaṁ.|| ||

 

§

 

12. Yad api bhikkhave alobho,||
tad api kusalaṁ.|| ||

Yad api aluddho abhisaṅkhāroti||
kāyena, vācā, manajā,||
tad api kusaṁ.|| ||

Yad api aluddho lobhena anabhibhūto apariyādinna-citto||
na parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jāniyā vā||
garahāya vā||
pabbājanāya vā||
"balav'amhi balattho"||
iti pi tad api kusalaṁ.|| ||

Iti'ssa'me alobhajā||
alobhanidānā||
alobha-samudayā||
alobhapaccayā||
aneke kusalā dhammā sambhavanti.|| ||

 

§

 

13. Yad api bhikkhave adoso,||
tad api kusalaṁ.|| ||

Yad api aduṭdho abhisaṅkhāroti||
kāyena, vācā, manajā,||
tad api kusaṁ.|| ||

Yad api aduṭṭho dosena anabhibhūto apariyādinna-citto||
na parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jāniyā vā||
garahāya vā||
pabbājanāya vā||
"balav'amhi balattho"||
iti pi tad api kusalaṁ.|| ||

Iti'ssa'me adosajā||
adosanidānā||
adosa-samudayā||
adosapaccayā||
aneke kusalā dhammā sambhavanti.|| ||

 

§

 

14. Yad api bhikkhave amoho,||
tad api kusalaṁ.|| ||

Yad api aduṭdho abhisaṅkhāroti||
kāyena, vācā, manajā,||
tad api kusaṁ.|| ||

Yad api amūḷho mohena anabhibhūto apariyādinna-citto||
na parassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jāniyā vā||
garahāya vā||
pabbājanāya vā||
"balav'amhi balattho"||
iti pi tad api kusalaṁ.|| ||

Iti'ssa'me amohajā||
[204] amohanidānā||
amoha-samudayā||
amohapaccayā||
aneke kusalā dhammā sambhavanti.|| ||

 

§

 

15. Eva-rūpo c'āyaṁ bhikkhave pugagalo vuccati,||
'kāla-vādī' ti pi||
'bhūta-vādī' ti pi||
'attha-vādī' ti pi||
'dhamma-vādī' ti pi||
'vunaya-vādī' ti pi.|| ||

Kasmā c'āyaṁ bhikkhave eva-rūpo puggalo vuccati,||
'kāla-vādi' ti pi||
'bhūta-vādī' ti pi||
'attha-vādi' ti pi||
'Dhamma-vādi' ti pi||
'vinaya-vādī' ti pi?|| ||

Yathā h'ayaṁ bhikkhave puggalo na pahassa asatā dukkhaṁ upadahati,||
vadhena vā||
bandhanena vā||
jāniyā vā||
garahāya vā||
pabbājanāya vā||
'balav'amhī balattho.'|| ||

Iti pi bhutena kho na vuccamāno paṭijānāti no avajānāti||
abhūtena vuccamāno ātappaṁ karoti tassa nibbeṭhanāya:|| ||

'Iti p'etaṁ tacchaṁ||
iti p'etaṁ bhūtan' ti.|| ||

Tasmā eva-rūpo puggālo vuccati||
'kāla-vādi' ti pi||
'bhūta-vādi' ti pi||
'attha-vādi' ti pi||
'dhamma-vādi' ti pi||
'vunaya-vādi' ti pi.|| ||

16. Eva-rūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā diṭṭhe'va dhamme sukhaṁ viharati,||
avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||

Diṭṭh'eva dhamme parinibkhāyati.|| ||

Eva-rūpassa bhikkhave puggalassa dosajā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā diṭṭhe'va dhamme sukhaṁ viharati,||
avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||

Diṭṭh'eva dhamme parinibkhāyati.|| ||

Eva-rūpassa bhikkhave puggalassa mohajā pāpakā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā diṭṭhe'va dhamme sukhaṁ viharati,||
avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||

Diṭṭh'eva dhamme parinibkhāyati.|| ||

17. Seyyathā pi bhikkhave sālo vā||
dhavo vā||
phandano vā,||
tīhi māluvālatāhi uddhasto pariyonaddho.|| ||

Atha puriso āgaccheyya kuddāla-piṭakaṁ ādāya.|| ||

So taṁ māluvālataṁ mūle||
chāndeyya mūle||
chetvā paḷikhaṇeyya.|| ||

Paḷikhaṇitvā mulāni uddhareyya antamaso usīranālamattāni pi.|| ||

So taṁ māluvālataṁ khaṇḍākhaṇḍikaṁ chindeyya,||
khaṇḍākhaṇḍikaṁ chetvā phāloyya,||
phāletvā sakalikaṁ sakalikaṁ kareyya,||
sakalikaṁ sakalikaṁ karitvā vāt'ātape visoseyya,||
vāt'ātape visosetvā agginā daheyya,||
agginā dahitvā [205] masiṁ kareyya,||
masiṁ karitvā mahāvāte vā opuṇeyya,||
nadiyā vā sīgha-sotāya pavāheyya.|| ||

Evam assa tā bhikkhave māluvālatā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

18. Evam eva kho bhikkhave eva-rūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā diṭṭhe'va dhamme sukhaṁ viharati,||
avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||

Diṭṭh'eva dhamme parinibkhāyati.|| ||

Eva-rūpassa bhikkhave puggalassa dosajā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā diṭṭhe'va dhamme sukhaṁ viharati,||
avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||

Diṭṭh'eva dhamme parinibkhāyati.|| ||

Eva-rūpassa bhikkhave puggalassa mohajā pāpakā pāpakā akusalā dhammā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā diṭṭhe'va dhamme sukhaṁ viharati,||
avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||

Diṭṭh'eva dhamme parinibkhāyati.|| ||

Imāni kho bhikkhave tīṇi kusala-mūlānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement