Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 71
Channa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha ko Channo paribbājako yen'āyasmā Ānanda ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinno kho Channo paribbājako āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Tumhe pi āvuso Ānanda rāgassa pahāṇaṁ paññāpetha||
dosassa pahāṇaṁ paññāpethā||
mohassa pahāṇaṁ paññāpethā" ti?|| ||
"Mayaṁ ko āvuso rāgassa pahāṇaṁ paññāpema,||
dosassa [216] pahāṇaṁ paññāpethā||
mohassa pahāṇaṁ paññāpemā" ti.|| ||
■
"Kim pana tumhe āvuso rāge ādīnavaṁ disvā rāgassa pahāṇaṁ paññāpetha||
kiṁ dose ādīnavaṁ disvā dose pahāṇaṁ paññāpethā||
kiṁ mohe ādīnavaṁ disvā mohassa pahānaṁ paññāpethā" ti?|| ||
2. Ratto kho āvuso rāgena Abhibhuto pariyādinna-citto,||
attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Rāgo pahīṇe n'eva attavyābādhāya ceteti,||
na paravyābādhāya pi ceteti||
ne ubhayavyābādhāya pi ceteti||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
■
Ratto kho āvuso rāgena abhibhūto pariyādinna-citto kāyena ducritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
Rāge pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||
■
Ratto kho āvuso rāgena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||
Rāge pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti|| ||
■
Rāgo kho āvuso andha-karaṇo acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighāta-pakkhiko anibbāṇasaṁvaṭṭa-niko.|| ||
§
Duṭṭho kho āvuso dosena abhibhūto pariyādinna-citto||
attavyābādhāya pi ceteti,||
attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Doso pahīṇe n'eva attavyābādhāya ceteti,||
na paravyābādhāya pi ceteti||
ne ubhayavyābādhāya pi ceteti||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
■
Duṭṭho kho āvuso dosena abhibhūto pariyādinna-citto kāyena ducritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
Dose pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||
■
Duṭṭho kho āvuso dosena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||
Dose pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti|| ||
■
Doso kho āvuso andha-karaṇo acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighāta-pakkhiko anibbāṇasaṁvaṭṭa-niko.|| ||
§
Mūḷho kho āvuso mohena abhibhūto pariyādinna-citto,||
attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Mohe pahīṇe n'eva attavyābādhāya ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
■
Mūḷho kho āvuso mohena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasaja du-c-caritaṁ carati.|| ||
Mohe pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||
■
Mūḷho ko āvuso mohena abhibhūto pariyādinna-citto,||
attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||
Mohe [217] pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
Ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||
■
Moho kho āvuso andha-karano acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighātapakkiko anibbāṇasaṁvaṭṭa-niko.|| ||
Idaṁ kho mayaṁ āvuso rāge ādīnavaṁ disvā rāgassa pahāṇaṁ paññāpema,||
idaṁ dose ādīnavaṁ disvā dosassa pahāṇaṁ paññāpema,||
idaṁ mohe ādīnavaṁ disvā mohassa pahāṇaṁ paññāpemā" ti.|| ||
§
3. "Atthi pan'āvuso Maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti?|| ||
"Atth'āvuso Maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti|| ||
"Katamo pan'āvuso Maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti?|| ||
"Ayam eva Ariyo Aṭṭhaṅgiko Maggo,
seyyath'idaṁ:|| ||
Sammā-diṭṭhi||
sammā-vācā||
sammā-saṅkappaga||
sammā-vyāyāma||
sammā-kammanta||
sammā-sati||
sammā-samādhi.|| ||
Ayaṁ kho āvuso Maggo ayaṁ paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti.|| ||
"Bhaddako āvuso Maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā.|| ||
Alañ ca pan'āvuso Ānanda appamādāyā" ti.|| ||