Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 73

Mahānāma Sakka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Tena ko pana samayena Bhagavā||
gilānā vuṭṭhito hoti||
acira-vuṭṭhito gelaññā.|| ||

Atha ko Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Dīgha-rattāhaṃ bhante Bhagavatā evaṃ dhammaṃ desitaṃ:|| ||

'Ājānāmi samāhitassa ñāṇaṃ,||
no asamāhitassā' ti.|| ||

Samādhi nu kho bhante pubbe,||
pacchā ñāṇaṃ||
udāhu ñāṇaṃ pubbe,||
pacchā samādhī" ti?|| ||

2. Atha kho āyasmato Ānandassa etad ahosi|| ||

"Bhagavā ko gilānā vuṭṭhito acira-vuṭṭhito gelaññā;||
ayañ ca Mahānāmo Sakko Bhagavantaṃ ati-gambhīraṃ pañhaṃ pucchati.|| ||

Yan nūn-ā-haṃ Mahānāmaṃ Sakkaṃ eka-m-antaṃ apanetvā dhammaṃ deseyyan" ti?|| ||

Atha ko āyasmā Ānanda Mahānāmaṃ Sakkaṃ bāhāyaṃ gahetvā eka-m-antaṃ apanetvā Mahānāmaṃ Sakkaṃ etad avoca:|| ||

3. "Sekham pi kho Mahānāma sīlaṃ vuttaṃ Bhagavatā,||
asekham pi sīlaṃ vuttaṃ Bhagavatā,||
sekho pi samādhi vutto [220] Bhagavatā,||
asekho pi samādhi vutto Bhagavatā,||
sekhā pi paññā vuttā Bhagavatā,||
asekhā pi paññā vuttā Bhagavatā.|| ||

4. Katamañ ca Mahānāma sekhaṃ sīlaṃ?|| ||

Idha Mahānāma bhikkhū silavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno||
aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

Idaṃ vuccati Mahānāma sekhaṃ sīlaṃ.|| ||

Katamo ca Mahānāma sekho samādhi?|| ||

Idha Mahānāma bhikkhu vivicce komehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati|| ||

Pītiyā ca virāgā upekkhako ca viharati
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'upekkhako satimā sukha-vihāri' ti||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati|| ||

Sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkaṃ||
asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccanī Mahānāma sekho samādhi.|| ||

Katamā ca Mahānāma sekhā paññā?|| ||

Idha Mahānāma bhikkhu 'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti||
idha Mahānāma bhikkhu 'idaṃ dukkha-samudayan' ti yathā-bhūtaṃ pajānāti||
idha Mahānāma bhikkhu 'idaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti idha Mahānāma bhikkhu 'idaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti|| ||

Ayaṃ vuccati Mahānāma sekhā paññā.|| ||

Sa ko so Mahānāma ariya-sāvako||
evaṃ sīla-sampanno||
evaṃ samādhi-sampanno||
evaṃ paññā-sampanno||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
saññā-vumuttiṃ||
diṭṭh'eva dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṃ ko Mahānāma sekham pi sīlaṃ vuttaṃ Bhagavatā,||
asekham pi sīlaṃ vuttaṃ Bhagavatā,||
sekho pi samādhi vutto Bhagavatā,||
asekho pi samādhi vutto Bhagavatā,||
sekhā pi paññā vuttā Bhagavatā,||
asekhā pi paññā vuttā Bhagavatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement