Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 73
Mahānāma Sakka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Tena ko pana samayena Bhagavā||
gilānā vuṭṭhito hoti||
acira-vuṭṭhito gelaññā.|| ||
Atha ko Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||
"Dīgha-rattāhaṁ bhante Bhagavatā evaṁ dhammaṁ desitaṁ:|| ||
'Ājānāmi samāhitassa ñāṇaṁ,||
no asamāhitassā' ti.|| ||
Samādhi nu kho bhante pubbe,||
pacchā ñāṇaṁ||
udāhu ñāṇaṁ pubbe,||
pacchā samādhī" ti?|| ||
■
2. Atha kho āyasmato Ānandassa etad ahosi|| ||
"Bhagavā ko gilānā vuṭṭhito acira-vuṭṭhito gelaññā;||
ayañ ca Mahānāmo Sakko Bhagavantaṁ ati-gambhīraṁ pañhaṁ pucchati.|| ||
Yan nūn-ā-haṁ Mahānāmaṁ Sakkaṁ eka-m-antaṁ apanetvā dhammaṁ deseyyan" ti?|| ||
Atha ko āyasmā Ānanda Mahānāmaṁ Sakkaṁ bāhāyaṁ gahetvā eka-m-antaṁ apanetvā Mahānāmaṁ Sakkaṁ etad avoca:|| ||
3. "Sekham pi kho Mahānāma sīlaṁ vuttaṁ Bhagavatā,||
asekham pi sīlaṁ vuttaṁ Bhagavatā,||
sekho pi samādhi vutto [220] Bhagavatā,||
asekho pi samādhi vutto Bhagavatā,||
sekhā pi paññā vuttā Bhagavatā,||
asekhā pi paññā vuttā Bhagavatā.|| ||
■
4. Katamañ ca Mahānāma sekhaṁ sīlaṁ?|| ||
Idha Mahānāma bhikkhū silavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno||
aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||
Idaṁ vuccati Mahānāma sekhaṁ sīlaṁ.|| ||
■
Katamo ca Mahānāma sekho samādhi?|| ||
Idha Mahānāma bhikkhu vivicce komehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati|| ||
Pītiyā ca virāgā upekkhako ca viharati
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihāri' ti||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati|| ||
Sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Ayaṁ vuccanī Mahānāma sekho samādhi.|| ||
■
Katamā ca Mahānāma sekhā paññā?|| ||
Idha Mahānāma bhikkhu 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti||
idha Mahānāma bhikkhu 'idaṁ dukkha-samudayan' ti yathā-bhūtaṁ pajānāti||
idha Mahānāma bhikkhu 'idaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti
idha Mahānāma bhikkhu 'idaṁ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti|| ||
Ayaṁ vuccati Mahānāma sekhā paññā.|| ||
■
Sa ko so Mahānāma ariya-sāvako||
evaṁ sīla-sampanno||
evaṁ samādhi-sampanno||
evaṁ paññā-sampanno||
āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
saññā-vumuttiṁ||
diṭṭh'eva dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Evaṁ ko Mahānāma sekham pi sīlaṁ vuttaṁ Bhagavatā,||
asekham pi sīlaṁ vuttaṁ Bhagavatā,||
sekho pi samādhi vutto Bhagavatā,||
asekho pi samādhi vutto Bhagavatā,||
sekhā pi paññā vuttā Bhagavatā,||
asekhā pi paññā vuttā Bhagavatā" ti.|| ||