Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 74

Nigaṇṭha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūtāgārasālāyaṁ|| ||

Atha kho Abhayo ca Licchavi Paṇḍitakumārako ca Licchavi yen'āyasmā Ānanda ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinno kho Abhayo Licchavi āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Nigaṇṭho bhante Nāthaputto sabbaññū sabba-dassāvi aparisesāṁ ñāṇa-dassanaṁ paṭijānāti:|| ||

'Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇa-dassanaṁ pacc'upatthikan' ti.|| ||

So purāṇānaṁ kammānaṁ tapasā vyantībhāvaṁ paññāpeti,||
navānaṁ kammānaṁ akaraṇā setu- [221] ghātaṁ.|| ||

Iti kamma-k-khayā dukkha-k-khayo,||
dukkha-k-khayā vedanā-k-khayo,||
vedanā-k-khayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissati.|| ||

Evam etissā sandiṭṭhi-kāya nijjarā visuddhiyā samati-k-kamo hoti.|| ||

Idha bhante Bhagava kim āhā" ti?|| ||

 

§

 

2. "Tisso kho imā Abhaya,||
nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sammadakkhātā sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāya.|| ||

Katamā tisso?|| ||

Idha Abhaya, bhikkhū sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

So navañ ca kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ phussa phussa vyantī-karoti.|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viñññūhī.|| ||

Sa kho so Abhaya, bhikkhū evaṁ sīla-sampanno vivicc'eva kāmehi vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti.|| ||

'Upekkhako satimā sukha-vihāri' ti|| ||

taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkaṁ asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So navañ ca kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ phussa phussa vyantī karoti.|| ||

Sandiṭṭhikā nijjarā akālikā ehapassikā opanayikā paccattaṁ veditabbā viññūhī.|| ||

So kho so Abhaya bhikkhū evaṁ sīla-sampanno evaṁ samādhi-sampanno āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati|| ||

So navañ ca kammaṁ na karoti.|| ||

Purāṇañ ca kammaṁ phussa phussa vyāntī karoti|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā vuññūhīti.|| ||

Ime kho Abhaya, tisso nijjarā vusuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sammadakkhātā sattāṇaṁ vusuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāyā" ti.|| ||

 

§

 

3. Evaṁ vutte Paṇḍitakumārako Licchavi Abhayaṁ Licchaviṁ etad avoca:|| ||

"Kiṁ pana tvaṁ samma Abhaya,||
āyasmato Ānandassa su-bhāsitaṁ su-bhāsitato nābbh'anumodasī" ti?|| ||

"Kyāhaṁ samma āyasmato Ānandassa su-bhāsitaṁ subhāsi- [222] tato nābbh'anumodissāmi.|| ||

Muddhā pi tassa vipateyya,||
yo āyasmato Ānandassa su-bhāsitaṁ su-bhāsitato nābbh'anumodeyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement