Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 74
Nigaṇṭha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūtāgārasālāyaṁ|| ||
Atha kho Abhayo ca Licchavi Paṇḍitakumārako ca Licchavi yen'āyasmā Ānanda ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho Abhayo Licchavi āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Nigaṇṭho bhante Nāthaputto sabbaññū sabba-dassāvi aparisesāṁ ñāṇa-dassanaṁ paṭijānāti:|| ||
'Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇa-dassanaṁ pacc'upatthikan' ti.|| ||
So purāṇānaṁ kammānaṁ tapasā vyantībhāvaṁ paññāpeti,||
navānaṁ kammānaṁ akaraṇā setu- [221] ghātaṁ.|| ||
Iti kamma-k-khayā dukkha-k-khayo,||
dukkha-k-khayā vedanā-k-khayo,||
vedanā-k-khayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissati.|| ||
Evam etissā sandiṭṭhi-kāya nijjarā visuddhiyā samati-k-kamo hoti.|| ||
Idha bhante Bhagava kim āhā" ti?|| ||
§
2. "Tisso kho imā Abhaya,||
nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sammadakkhātā sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāya.|| ||
Katamā tisso?|| ||
Idha Abhaya, bhikkhū sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||
So navañ ca kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ phussa phussa vyantī-karoti.|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā viñññūhī.|| ||
■
Sa kho so Abhaya, bhikkhū evaṁ sīla-sampanno vivicc'eva kāmehi vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti.|| ||
'Upekkhako satimā sukha-vihāri' ti|| ||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkaṁ asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So navañ ca kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ phussa phussa vyantī karoti.|| ||
Sandiṭṭhikā nijjarā akālikā ehapassikā opanayikā paccattaṁ veditabbā viññūhī.|| ||
■
So kho so Abhaya bhikkhū evaṁ sīla-sampanno evaṁ samādhi-sampanno āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati|| ||
So navañ ca kammaṁ na karoti.|| ||
Purāṇañ ca kammaṁ phussa phussa vyāntī karoti|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṁ veditabbā vuññūhīti.|| ||
Ime kho Abhaya, tisso nijjarā vusuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sammadakkhātā sattāṇaṁ vusuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāyā" ti.|| ||
§
3. Evaṁ vutte Paṇḍitakumārako Licchavi Abhayaṁ Licchaviṁ etad avoca:|| ||
"Kiṁ pana tvaṁ samma Abhaya,||
āyasmato Ānandassa su-bhāsitaṁ su-bhāsitato nābbh'anumodasī" ti?|| ||
"Kyāhaṁ samma āyasmato Ānandassa su-bhāsitaṁ subhāsi- [222] tato nābbh'anumodissāmi.|| ||
Muddhā pi tassa vipateyya,||
yo āyasmato Ānandassa su-bhāsitaṁ su-bhāsitato nābbh'anumodeyyā" ti.|| ||