Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 75
Nivesaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūtāgārasālāyaṁ|| ||
Atha ko āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁabhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||
"Yam Ānanda anukampeyyātha
ye ca sotabbaṁ maññeyyuṁ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||
Katamesu tīsu?|| ||
2. Buddhe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,
patiṭṭhāpetabbā:|| ||
'Iti pi so Bhagavā||
arahaṁ||
sammāmBuddho||
vijjacaraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
■
Dhamme aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||
■
Saṅghe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvakasaṅkho||
sāmīci-paṭipanno Bhagavato sāvakasaṅkhā||
yad idaṁ cattāri purisa-yugāni||
aṭṭha purisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
§
3. Siyā Ānanda catunnaṁ mahā-bhūtānaṁ aññathattaṁ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||
Na tv'eva Buddhe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṁ.|| ||
Tatr'idaṁ aññathattaṁ.|| ||
So vat'Ānanda Buddhe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā||
upapajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
[223] 4. Siyā Ānanda catunnaṁ mahā-bhūtānaṁ aññathattaṁ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||
Na tv'eva Dhamme avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṁ:|| ||
Tatr'idaṁ aññathattaṁ.|| ||
So vat'Ānanda dhammo avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā||
upapajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
5. Siyā Ānanda catunnaṁ mahā-bhūtānaṁ aññathattaṁ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||
Na tv'eva saṅghe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṁ:|| ||
Tatr'idaṁ aññathattaṁ.|| ||
So vat'Ānanda saṅghe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā||
upapajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
§
6. Yaṁ Ānanda, anukampeyyātha
ye ca sotabbaṁ maññeyyuṁ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā" ti.|| ||