Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 75

Nivesaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūtāgārasālāyaṁ|| ||

Atha ko āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁabhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Yam Ānanda anukampeyyātha
ye ca sotabbaṁ maññeyyuṁ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

Katamesu tīsu?|| ||

2. Buddhe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,
patiṭṭhāpetabbā:|| ||

'Iti pi so Bhagavā||
arahaṁ||
sammāmBuddho||
vijjacaraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe aveccappasāde sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvakasaṅkho||
sāmīci-paṭipanno Bhagavato sāvakasaṅkhā||
yad idaṁ cattāri purisa-yugāni||
aṭṭha purisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

 

§

 

3. Siyā Ānanda catunnaṁ mahā-bhūtānaṁ aññathattaṁ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

Na tv'eva Buddhe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṁ.|| ||

Tatr'idaṁ aññathattaṁ.|| ||

So vat'Ānanda Buddhe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā||
upapajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

[223] 4. Siyā Ānanda catunnaṁ mahā-bhūtānaṁ aññathattaṁ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

Na tv'eva Dhamme avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṁ:|| ||

Tatr'idaṁ aññathattaṁ.|| ||

So vat'Ānanda dhammo avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā||
upapajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

5. Siyā Ānanda catunnaṁ mahā-bhūtānaṁ aññathattaṁ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

Na tv'eva saṅghe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṁ:|| ||

Tatr'idaṁ aññathattaṁ.|| ||

So vat'Ānanda saṅghe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā||
upapajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

6. Yaṁ Ānanda, anukampeyyātha
ye ca sotabbaṁ maññeyyuṁ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement