Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 76

Paṭhama Bhava Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[223]

[76.1][pts][than][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ|| ||

2. Atha kho yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||

"'Bhavo, bhavo' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante bhavo hotī" ti?|| ||

"Kāma-dhātu-vepakkañ ca Ānanda,||
kammaṁ nābhavissa||
api nu ko kāma-bhavo paññāyethā" ti?|| ||

"Ne h'etaṁ bhante."|| ||

"Iti kho Ānanda,
kammaṁ khettaṁ,||
viñṇaṁ bījaṁ,||
tanhā sineho||
avijjā-nīvaraṇānaṁ sattāṇaṁ tanhā-saṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ pati-ṭ-ṭhitaṁ.|| ||

Evaṁ āyatiṁ puna-b-bhavābinibbatti hoti.|| ||

Evaṁ kho Ānanda bhavo hotī.|| ||

3. Rūpa-dhātu-vepakkañ ca Ānanda,||
kammaṁ nābhavissa,||
api nu kho rūpa-bhavo paññāyethā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Iti kho Ānanda,||
kammaṁ khettaṁ,||
viñṇaṁ bijaṁ,||
taṇhā saneho||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ pati-ṭ-ṭhitaṁ.|| ||

Evaṁ āyati puna-b-bhavāhinibbatti hoti.|| ||

Evaṁ kho Ānanda bhavo hotī.|| ||

4. Arūpa-dhātu-vepakkañ ca Ānanda kammaṁ nā bhavissa,||
api nu kho arūpa-bhavo paññāyethā" ti?|| ||

[224] "No h'etaṁ bhante."|| ||

"Iti kho Ānanda,||
kammaṁ khettaṁ,||
viñṇaṁ bījaṁ,||
taṇhā sineho||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ paṇītāya dhātuyā viñṇaṁ pati-ṭ-ṭhitaṁ|| ||

Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti|| ||

Evaṁ kho Ānanda, bhavo hotī" ti.|| ||

 


 

Sutta 77

Dutiya Bhava Suttaṁ

 


 

[77.1][pts][than][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ|| ||

2. Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ nisinnaṁ kho Ānanda Bhagavā etad avoca:|| ||

"'Bhavo,||
bhavo' ti bhante vuccati,||
kittāvatā nu kho bhante bhavo hotī" ti?|| ||

"Kāma-dhātu-vepakkañ ca Ānanda,||
kammaṁ nābhavissa,||
api nu kho kāma-bhavo paññāyethā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Iti kho Ānanda,||
kammaṁ khettaṁ,||
viññāṇaṁ bījaṁ,||
taṇhā sineho,||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ hīnāya dhātuyā cetanā pati-ṭ-ṭhitā,||
patthanā pati-ṭ-ṭhitā|| ||

Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti.|| ||

Rūpa-dhātu vepakkañ ca Ānanda,||
kammaṁ nābhavissa,||
api nu kho rūpa-bhavo paññāyethā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Iti khe Ānanda,||
kammaṁ khettaṁ,||
viññāṇaṁ bījaṁ,||
taṇhā sineho||
avijjā-nīvaraṇānaṁsattāṇaṁ taṇhā-saṁyojanānaṁ majjhimāya dhātuyā cetanā pati-ṭ-ṭhitā,||
patthanā pati-ṭ-ṭhitā|| ||

Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti.|| ||

Arūpa-dhātu vepakkañ ca Ānanda kammā nābhavissa,||
api nu ko arūpa-bhavo paññāyethā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Iti kho Ānanda kammaṁ khettaṁ,||
viññāṇaṁ bījaṁ,||
taṇhā sineho||
avijjā-nīvaraṇānaṁsattāṇaṁ taṇhā-saṁyojanānaṁ paṇītāya dhātuyā cetanā pati-ṭ-ṭhitā||
patthanā pati-ṭ-ṭhitā.|| ||

Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti|| ||

Evaṁ ko Ānanda bhavo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement