Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 76
Paṭhama Bhava Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[76.1][pts][than][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ|| ||
2. Atha kho yena Bhagavā ten'upasaṅkami|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||
"'Bhavo, bhavo' ti bhante vuccati.|| ||
Kittāvatā nu kho bhante bhavo hotī" ti?|| ||
"Kāma-dhātu-vepakkañ ca Ānanda,||
kammaṁ nābhavissa||
api nu ko kāma-bhavo paññāyethā" ti?|| ||
"Ne h'etaṁ bhante."|| ||
"Iti kho Ānanda,
kammaṁ khettaṁ,||
viñṇaṁ bījaṁ,||
tanhā sineho||
avijjā-nīvaraṇānaṁ sattāṇaṁ tanhā-saṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ pati-ṭ-ṭhitaṁ.|| ||
Evaṁ āyatiṁ puna-b-bhavābinibbatti hoti.|| ||
Evaṁ kho Ānanda bhavo hotī.|| ||
■
3. Rūpa-dhātu-vepakkañ ca Ānanda,||
kammaṁ nābhavissa,||
api nu kho rūpa-bhavo paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Iti kho Ānanda,||
kammaṁ khettaṁ,||
viñṇaṁ bijaṁ,||
taṇhā saneho||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ pati-ṭ-ṭhitaṁ.|| ||
Evaṁ āyati puna-b-bhavāhinibbatti hoti.|| ||
Evaṁ kho Ānanda bhavo hotī.|| ||
■
4. Arūpa-dhātu-vepakkañ ca Ānanda kammaṁ nā bhavissa,||
api nu kho arūpa-bhavo paññāyethā" ti?|| ||
[224] "No h'etaṁ bhante."|| ||
"Iti kho Ānanda,||
kammaṁ khettaṁ,||
viñṇaṁ bījaṁ,||
taṇhā sineho||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ paṇītāya dhātuyā viñṇaṁ pati-ṭ-ṭhitaṁ|| ||
Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti|| ||
Evaṁ kho Ānanda, bhavo hotī" ti.|| ||
Sutta 77
Dutiya Bhava Suttaṁ
[77.1][pts][than][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ|| ||
2. Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinnaṁ kho Ānanda Bhagavā etad avoca:|| ||
"'Bhavo,||
bhavo' ti bhante vuccati,||
kittāvatā nu kho bhante bhavo hotī" ti?|| ||
"Kāma-dhātu-vepakkañ ca Ānanda,||
kammaṁ nābhavissa,||
api nu kho kāma-bhavo paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Iti kho Ānanda,||
kammaṁ khettaṁ,||
viññāṇaṁ bījaṁ,||
taṇhā sineho,||
avijjā-nīvaraṇānaṁ sattāṇaṁ taṇhā-saṁyojanānaṁ hīnāya dhātuyā cetanā pati-ṭ-ṭhitā,||
patthanā pati-ṭ-ṭhitā|| ||
Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti.|| ||
Rūpa-dhātu vepakkañ ca Ānanda,||
kammaṁ nābhavissa,||
api nu kho rūpa-bhavo paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Iti khe Ānanda,||
kammaṁ khettaṁ,||
viññāṇaṁ bījaṁ,||
taṇhā sineho||
avijjā-nīvaraṇānaṁsattāṇaṁ taṇhā-saṁyojanānaṁ majjhimāya dhātuyā cetanā pati-ṭ-ṭhitā,||
patthanā pati-ṭ-ṭhitā|| ||
Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti.|| ||
Arūpa-dhātu vepakkañ ca Ānanda kammā nābhavissa,||
api nu ko arūpa-bhavo paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Iti kho Ānanda kammaṁ khettaṁ,||
viññāṇaṁ bījaṁ,||
taṇhā sineho||
avijjā-nīvaraṇānaṁsattāṇaṁ taṇhā-saṁyojanānaṁ paṇītāya dhātuyā cetanā pati-ṭ-ṭhitā||
patthanā pati-ṭ-ṭhitā.|| ||
Evaṁ āyati puna-b-bhav-ā-bhinibbatti hoti|| ||
Evaṁ ko Ānanda bhavo hotī" ti.|| ||