Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 78
Sīla-b-Bata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati||
Mahāvane Kūmāgārasālāyaṁ.|| ||
Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||
"Sabbaṁ nu kho Ānanda sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ||
sa-phalan" ti?|| ||
"Na kho'ttha bhante ekaṁsenā" ti.|| ||
"Tena h'Ānanda vibhajassū" ti.|| ||
"Yaṁ hi'ssa bhante sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ sevato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpaṁ sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ||
aphalaṁ.|| ||
Yañ ca khvāssa bhante sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ sevato||
akusalā dhammā parihāyanti,||
kusalā dhammā abivaḍḍhanti,||
eva-rūpaṁ sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ||
sa-phalan" ti.|| ||
Idam avoca āyasmā Ānanda||
samanuñño Satthā ahosi.|| ||
Atha kho āyasmā Ānanda||
"Samanuñño me Satthā" ti||
uṭṭhāy āsanā||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho Bhagavā acira-pakkante āyasmante Ānande||
bhikkhū āmantesi:|| ||
"Sekho bhikkhave Ānanda,||
na ca pan'assa sulabharūpo samasamo paññāyā" ti.|| ||