Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 78

Sīla-b-Bata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts][than][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati||
Mahāvane Kūmāgārasālāyaṁ.|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā||
eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Sabbaṁ nu kho Ānanda sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ||
sa-phalan" ti?|| ||

"Na kho'ttha bhante ekaṁsenā" ti.|| ||

"Tena h'Ānanda vibhajassū" ti.|| ||

"Yaṁ hi'ssa bhante sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ sevato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpaṁ sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ||
aphalaṁ.|| ||

Yañ ca khvāssa bhante sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ sevato||
akusalā dhammā parihāyanti,||
kusalā dhammā abivaḍḍhanti,||
eva-rūpaṁ sīla-b-bataṁ||
jīvitaṁ||
Brahma-cariyaṁ||
upaṭṭhānasāraṁ||
sa-phalan" ti.|| ||

Idam avoca āyasmā Ānanda||
samanuñño Satthā ahosi.|| ||

Atha kho āyasmā Ānanda||
"Samanuñño me Satthā" ti||
uṭṭhāy āsanā||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho Bhagavā acira-pakkante āyasmante Ānande||
bhikkhū āmantesi:|| ||

"Sekho bhikkhave Ānanda,||
na ca pan'assa sulabharūpo samasamo paññāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement