Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 80

Cūḷanikā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[226]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati||
Mahāvane Kūmāgārasālāyaṁ|| ||

Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ [227] nisinno kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||

"Sammukhā me taṁ bhante Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ Bhagavato:|| ||

'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṁ sarena viññāpesī' ti.| ||

Bhagavā pana bhante arahaṁ Sammā Sambuddho kīvatakaṁ pahoti sarena viññāpetun" ti?|| ||

"Sāvako so Ānanda,||
appameyyā Tathāgatā" ti.|| ||

Dutiyam pi kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||

"Sammukhā me taṁ bhante Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ Bhagavato:|| ||

'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṁ sarena viññāpesī' ti.| ||

Bhagavā pana bhante arahaṁ Sammā Sambuddho kīvatakaṁ pahoti sarena viññāpetun" ti?|| ||

"Sāvako so Ānanda,||
appameyyā Tathāgatā" ti.|| ||

2. Tatiyam pi kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||

"Sammukhā me taṁ bhante Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ Bhagavato:|| ||

'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṁ sarena viññāpesī' ti.| ||

Bhagavā pana bhante arahaṁ Sammā Sambuddho kīvatakaṁ pahoti sarena viññāpetun" ti?|| ||

"Sutāṁ te Ānanda sahassī cūlanikā loka-dhātu" ti?|| ||

"Etassa Bhagavā kālo||
etassa Sugata kālo||
yaṁ Bhagavā bhāseyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena h'Ānanda suṇāhi,||
sādhukaṁ mana-sikaroti,||
bhāsissāmi" ti|| ||

"Evaṁ bho" ti kho tikaṇṇo brāhmaṇo Bhagavato paccassosi|| ||

Bhagavā etad avoca:|| ||

3. "Yāvatā Ānanda candima-suriyā pariharanti,||
disā bhanti virocanā,||
tāva sahassadhā loko.|| ||

Tasmiṁ sahassadhā loke sahassaṁ candānaṁ,||
sahassaṁ suriyānaṁ,||
sahassaṁ sinerupabba-tarājānaṁ,||
sahassaṁ Jambudīpānaṁ,||
sahassaṁ aparagoyānānaṁ,||
sahassaṁ uttaraKurūnaṁ,||
sahassaṁ pubbavidehānaṁ,||
cattāri mahā-samudda-sahassāni,||
cattāri mahārāja-sahassāni,||
sahassaṁ cātu-m-mahārājikānaṁ,||
sahassaṁ Tāvatiṁsānaṁ,||
[228] sahassaṁ Yāmānaṁ,||
sahassaṁ Tusitānaṁ,||
sahassaṁ Nimmāṇaratīnaṁ,||
sahassaṁ Paranimmita-vasavattinaṁ,||
sahassaṁ Brahma-lokānaṁ.|| ||

Ayaṁ vuccat'Ānanda sahassī cūlanikā loka-dhātu.|| ||

Yāvat'Ānanda sahassī cūlanikā loka-dhātu,||
tāva sahassadhā loko.|| ||

Ayaṁ vuccat'Ānanda dvi-sahassī majjhimikā loka-dhātu.|| ||

Yāvatā Ānanda dvi-sahassī majjhimikā loka-dhātu,||
tāva sahassadhā loko.|| ||

Ayaṁ vuccat'Ānanda ti-sahassī mahāsahassī loka-dhātu.|| ||

Ākaṅkhamāno Ānanda Tathāgato ti-sahassī mahā-sahassī loka-dhātuṁ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti.|| ||

"Yathā katham pana bhante Bhagavā ti-sahassī mahā-sahassī-loka-dhātuṁ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti?|| ||

"Idh'Ānanda Tathāgato ti-sahassī-mahā-sahassī-loka-dhātuṁ obhāsena phareyya||
yadā te sattā taṁ ālokaṁ sañjāneyyuṁ,||
atha Tathāgato ghosaṁ kareyya,||
saddam anussāveyya.|| ||

Evaṁ kho Ānanda Tathāgato ti-sahassī-mahā-sahassī-loka-dhātuṁ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti.|| ||

Evaṁ vutto āyasmā Ānanda Bhagavantaṁ etad avoca:

"Lābhā vata me,||
su-laddhaṁ vata me||
yassa me Satthā evaṁ mahiddhiko evaṁ mah-ā-nubhāvo" ti.|| ||

Evaṁ vutte āyasmā Udāyī āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Kiṁ tumh'ettha āvuso Ānanda yadi te Satthā evaṁ mahiddhiko evaṁ mah-ā-nubhāvo" ti?|| ||

Evaṁ vutte Bhagavā āyasmantaṁ udāyiṁ etad avoca:

"Mā hevaṁ adāyi!|| ||

Mā hevaṁ udāyi!|| ||

Sace udāyi Ānanda avīta-rāgo kālaṁ kareyya,||
tena citta-p-pasādena satta-k-khattuṁ devesu deva-rajjaṁ kareyya,||
satta-k-khattuṁ imasmiṁ yeva Jambudīpe mahārajjaṁ kareyya.|| ||

Api udāyi Ānande diṭṭhe'va dhamme parinibbāyissatī" ti.|| ||

Ānanda Vagga Tatiya

 


Contact:
E-mail
Copyright Statement