Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 80
Cūḷanikā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Ānanda Vesāliyaṁ viharati||
Mahāvane Kūmāgārasālāyaṁ|| ||
Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ [227] nisinno kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||
"Sammukhā me taṁ bhante Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ Bhagavato:|| ||
'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṁ sarena viññāpesī' ti.| ||
Bhagavā pana bhante arahaṁ Sammā Sambuddho kīvatakaṁ pahoti sarena viññāpetun" ti?|| ||
"Sāvako so Ānanda,||
appameyyā Tathāgatā" ti.|| ||
■
Dutiyam pi kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||
"Sammukhā me taṁ bhante Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ Bhagavato:|| ||
'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṁ sarena viññāpesī' ti.| ||
Bhagavā pana bhante arahaṁ Sammā Sambuddho kīvatakaṁ pahoti sarena viññāpetun" ti?|| ||
"Sāvako so Ānanda,||
appameyyā Tathāgatā" ti.|| ||
■
2. Tatiyam pi kho āyasmā Ānanda Bhagavantaṁ etad avoca:|| ||
"Sammukhā me taṁ bhante Bhagavato sutaṁ,||
sammukhā paṭiggahītaṁ Bhagavato:|| ||
'Ānanda Sikhissa Abhibhu nāma sāvako Brahma-loke ṭhito sahassī-loka-dhātuṁ sarena viññāpesī' ti.| ||
Bhagavā pana bhante arahaṁ Sammā Sambuddho kīvatakaṁ pahoti sarena viññāpetun" ti?|| ||
"Sutāṁ te Ānanda sahassī cūlanikā loka-dhātu" ti?|| ||
"Etassa Bhagavā kālo||
etassa Sugata kālo||
yaṁ Bhagavā bhāseyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena h'Ānanda suṇāhi,||
sādhukaṁ mana-sikaroti,||
bhāsissāmi" ti|| ||
"Evaṁ bho" ti kho tikaṇṇo brāhmaṇo Bhagavato paccassosi|| ||
Bhagavā etad avoca:|| ||
3. "Yāvatā Ānanda candima-suriyā pariharanti,||
disā bhanti virocanā,||
tāva sahassadhā loko.|| ||
Tasmiṁ sahassadhā loke sahassaṁ candānaṁ,||
sahassaṁ suriyānaṁ,||
sahassaṁ sinerupabba-tarājānaṁ,||
sahassaṁ Jambudīpānaṁ,||
sahassaṁ aparagoyānānaṁ,||
sahassaṁ uttaraKurūnaṁ,||
sahassaṁ pubbavidehānaṁ,||
cattāri mahā-samudda-sahassāni,||
cattāri mahārāja-sahassāni,||
sahassaṁ cātu-m-mahārājikānaṁ,||
sahassaṁ Tāvatiṁsānaṁ,||
[228] sahassaṁ Yāmānaṁ,||
sahassaṁ Tusitānaṁ,||
sahassaṁ Nimmāṇaratīnaṁ,||
sahassaṁ Paranimmita-vasavattinaṁ,||
sahassaṁ Brahma-lokānaṁ.|| ||
Ayaṁ vuccat'Ānanda sahassī cūlanikā loka-dhātu.|| ||
■
Yāvat'Ānanda sahassī cūlanikā loka-dhātu,||
tāva sahassadhā loko.|| ||
Ayaṁ vuccat'Ānanda dvi-sahassī majjhimikā loka-dhātu.|| ||
■
Yāvatā Ānanda dvi-sahassī majjhimikā loka-dhātu,||
tāva sahassadhā loko.|| ||
Ayaṁ vuccat'Ānanda ti-sahassī mahāsahassī loka-dhātu.|| ||
Ākaṅkhamāno Ānanda Tathāgato ti-sahassī mahā-sahassī loka-dhātuṁ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti.|| ||
"Yathā katham pana bhante Bhagavā ti-sahassī mahā-sahassī-loka-dhātuṁ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti?|| ||
"Idh'Ānanda Tathāgato ti-sahassī-mahā-sahassī-loka-dhātuṁ obhāsena phareyya||
yadā te sattā taṁ ālokaṁ sañjāneyyuṁ,||
atha Tathāgato ghosaṁ kareyya,||
saddam anussāveyya.|| ||
Evaṁ kho Ānanda Tathāgato ti-sahassī-mahā-sahassī-loka-dhātuṁ sarena viññāpeyya,||
yāvatā pana ākaṅkheyyā" ti.|| ||
Evaṁ vutto āyasmā Ānanda Bhagavantaṁ etad avoca:
"Lābhā vata me,||
su-laddhaṁ vata me||
yassa me Satthā evaṁ mahiddhiko evaṁ mah-ā-nubhāvo" ti.|| ||
Evaṁ vutte āyasmā Udāyī āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Kiṁ tumh'ettha āvuso Ānanda yadi te Satthā evaṁ mahiddhiko evaṁ mah-ā-nubhāvo" ti?|| ||
Evaṁ vutte Bhagavā āyasmantaṁ udāyiṁ etad avoca:
"Mā hevaṁ adāyi!|| ||
Mā hevaṁ udāyi!|| ||
Sace udāyi Ānanda avīta-rāgo kālaṁ kareyya,||
tena citta-p-pasādena satta-k-khattuṁ devesu deva-rajjaṁ kareyya,||
satta-k-khattuṁ imasmiṁ yeva Jambudīpe mahārajjaṁ kareyya.|| ||
Api udāyi Ānande diṭṭhe'va dhamme parinibbāyissatī" ti.|| ||
Ānanda Vagga Tatiya