Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 82

Khetta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[229]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave kassa-kassa gahapatissa pubbe karaṇīyāni.|| ||

Katamāni tīṇī?|| ||

Idha bhikkhavekassako gahapati paṭigacc'eva khettaṃ sukaṭṭhaṃ karoti sumatikataṃ.|| ||

Paṭigacc'eva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti.|| ||

Kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhineti pi [230] apaneti pi.|| ||

Imāni kho bhikkhave tīṇi kassa-kassa gahapatissa pubbe karaṇīyāni.|| ||

Evam eva kho bhikkhave tin'imāni bhikkhussa pubbe karaṇīyāni.|| ||

Katamāni tīṇi?|| ||

Adhisīla-sikkhā-samādānaṃ,||
adhicitta-sikkhā-samādānaṃ,||
adhipaññā-sikkhā-samādānaṃ.|| ||

Imāni kho bhikkhave tīni bhikkhussa pubbe karaṇīyāni.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Tibbo no chando bhavissati adhisīla-sikkhā-samādāne,||
tibbo no chando bhavissati adhicitta-sikkhā-samādāne,||
tibbono chando bhavissati adhipaññā-sikkha-samādāne' ti.|| ||

Evaṃ hi ve bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement