Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga
Sutta 82
Khetta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave kassa-kassa gahapatissa pubbe karaṇīyāni.|| ||
Katamāni tīṇī?|| ||
Idha bhikkhavekassako gahapati paṭigacc'eva khettaṁ sukaṭṭhaṁ karoti sumatikataṁ.|| ||
Paṭigacc'eva khettaṁ sukaṭṭhaṁ karitvā sumatikataṁ kālena bījāni patiṭṭhāpeti.|| ||
Kālena bījāni patiṭṭhāpetvā samayena udakaṁ abhineti pi [230] apaneti pi.|| ||
Imāni kho bhikkhave tīṇi kassa-kassa gahapatissa pubbe karaṇīyāni.|| ||
■
Evam eva kho bhikkhave tin'imāni bhikkhussa pubbe karaṇīyāni.|| ||
Katamāni tīṇi?|| ||
Adhisīla-sikkhā-samādānaṁ,||
adhicitta-sikkhā-samādānaṁ,||
adhipaññā-sikkhā-samādānaṁ.|| ||
Imāni kho bhikkhave tīni bhikkhussa pubbe karaṇīyāni.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Tibbo no chando bhavissati adhisīla-sikkhā-samādāne,||
tibbo no chando bhavissati adhicitta-sikkhā-samādāne,||
tibbono chando bhavissati adhipaññā-sikkha-samādāne' ti.|| ||
Evaṁ hi ve bhikkhave sikkhitabban" ti.|| ||