Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga
Sutta 83
Vajji-Putta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvano Kūmāgārasālāyaṁ.|| ||
Atha kho aññataro Vajji-puttako bhikkhū yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā kho so Vajji-puttako bhikkhu saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so Vajji-puttako bhikkhu Bhagavantaṁ etad avoca:|| ||
"Sādhikam idaṁ bhante diyaḍḍha-sikk-āpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati.|| ||
Nāhaṁ bhante ettha Sakkomi sikkhitun" ti.|| ||
"Sakkasi pana tvaṁ bhikkhū tīsu sikkhāsu sikkhituṁ:|| ||
Adhisīla-sikkhāya||
adhicitta-sikkhāya||
adhipaññā-sikkhāyā" ti?|| ||
"Sakkom'ahaṁ bhante tīsu sikkhāsu sikkhituṁ||
adhisīla-sikkhāya||
adhicitta-sikkhāya||
adipaññā-sikkhāyā" ti.|| ||
2. "Tasmātiha tvaṁ bhikkhū tīsu sukkhāsu sikkhassu||
adhisīla-sikkāya||
adicitta-sikkhāya||
adhipaññā-sikkāya.|| ||
Yato kho tvaṁ bhikkhu||
adhisīlam pi sikkhissasī,||
adhicittam pi sikkhissasi,||
adhipaññam pi sikkhissasi,||
tasmā tuyhaṁ bhikkhu||
adhisīlam pi sikkhato||
adhicittam pi sikkhato||
adhipaññam pi sikkhato||
rāgo pahiyyissati,||
doso pahiyyissati,||
moho pahiyyissati.|| ||
Se tvaṁ||
rāgassa pahāṇā||
dosassa pahāṇā||
mohassa pahāṇā||
yaṁ akusalaṁ taṁ na karissasi||
yaṁ pāpaṁ tvaṁ na sevissasī" ti.|| ||
§
3. Atha kho so bhikkhu aparena samayena||
adhisīlam pi sikkhi,||
adhicittam pi sikkhi,||
adhipaññam pi sikkhi.|| ||
Tassa [231] adhisīlam pi sikkhato||
adhicittam pi sikkhato||
adhipaññam pi sikkhato,||
rāgo pahiyyi,||
Doso pahiyyi,||
Moho pahiyyi.|| ||
So rāgassa pahāṇā||
dosassa pahānā||
mohassa pahāṇā||
yaṁ akusalaṁ taṁ nā kāsi||
yaṁ pāpaṁ taṁ na sevī.|| ||