Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 84

Sekkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[231]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvano Kūmāgārasālāyaṁ.|| ||

Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinanaṁ kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Sekho seko' ti bhante vuccati||
kittāvatā nu ko bhante sekho hotī" ti?|| ||

"'Sikkhatī' ti kho bhikkhū tasmā 'sekho' ti vuccati.|| ||

Kiñ ca sikkhati?|| ||

Adisīlam pi sikkhati||
adicittam pi sikkhati,||
adipaññam pi sikkhati,||
so kho bhikkhū tasmā 'sekho' ti vuccatī" ti.|| ||

 


 

Sekhassa sikkhamānassa ujumaggānusārino,||
Khayasmiṁ paṭhamaṁ ñāṇaṁ tato aññā anantarā.||
Tato aññāvimuttassa ñāṇaṁ ve hoti tādino.||
'Akuppā me vimuttī' ti bhava-saṁyojanakkhaye.|| ||

 


Contact:
E-mail
Copyright Statement