Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga
Sutta 84
Sekkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvano Kūmāgārasālāyaṁ.|| ||
Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinanaṁ kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Sekho seko' ti bhante vuccati||
kittāvatā nu ko bhante sekho hotī" ti?|| ||
"'Sikkhatī' ti kho bhikkhū tasmā 'sekho' ti vuccati.|| ||
Kiñ ca sikkhati?|| ||
Adisīlam pi sikkhati||
adicittam pi sikkhati,||
adipaññam pi sikkhati,||
so kho bhikkhū tasmā 'sekho' ti vuccatī" ti.|| ||
Sekhassa sikkhamānassa ujumaggānusārino,||
Khayasmiṁ paṭhamaṁ ñāṇaṁ tato aññā anantarā.||
Tato aññāvimuttassa ñāṇaṁ ve hoti tādino.||
'Akuppā me vimuttī' ti bhava-saṁyojanakkhaye.|| ||