Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 85

Paṭhama Sikkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[231]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sādhikam idaṁ bhikkhave diyaḍḍha-sikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati,||
yattha attha-kāmā kula-puttā sikkhanti.|| ||

Tisso imā bhikkhave sikkhā,||
yatth'etaṁ sabbaṁ samodhānaṁ gacchati.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā,||
yatth'etaṁ sabbaṁ samodhānaṁ gacchati.|| ||

 

§

 

2. Idha, bhikkhave, bhikkhū sīlesu paripūra-kārī hoti,||
samādhismiṁ mattaso kārī||
paññāya mattaso kārī.|| ||

So yāni tāni khudd-ā-nudhuddakāni sikkhā-padāni||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṁ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tani sikkhā-padāni ādibrahma-cariyikāni brahma-ciraya-sāruppāni,||
tattha dhūvasīlo ca hoti||
ṭhitha-sīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So tiṇṇaṁ saṁyojanānaṁ [232] parikkhayā Sotāpanno hoti||
avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

 

§

 

3. Idha pana bhikkhave bhikkhū sīlesu paripūra-kārī hoti||
samādhismiṁ mattaso kārī,||
paññāya mattaso kārī.|| ||

So yāni tāni khuddānukhuddakāni sukkhāpadāni||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṁ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
tattha dhūvasīlo ca hoti||
ṭhitha-sīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā sakadāgimi hoti||
sakid eva imāṁ lokaṁ āganthvā dukkhassa antaṁ karoti.|| ||

 

§

 

4. Idha pana bhikkhave bhikkhū silesu paripūra-kārī hoti||
samādhismiṁ paripūra kārī||
paññāya mattaso kārī.|| ||

So yāni tāni khudd-ā-nudhuddakāni sikkhā-padāni||
tāni āpaññati pi||
vuṭṭhāti pi.|| ||

Taṁ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti||
tattha-parinibbāyī anāvattidhammo tasmā lokā.|| ||

 

§

 

5. Idha pana bhikkhave bhikkhu sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra kārī||
paññāya paripūra kārī.|| ||

So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṁ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīli ca||
samādāya sikkhati sikkhā-padesu.|| ||

So āsavānaṁ khayā anāsavaṁ||
cetāvimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Iti kho bhikkhave padesaṁ padesakārī ārādheti||
paripūraṁ paripūra-kārī.|| ||

Avañjhāni tvevāhaṁ bhikkhave sikkhā-padāni vadāmī" ti.|| ||

 


[ed1] See the Outline comparing Suttas 85-86-87.

 


Contact:
E-mail
Copyright Statement