Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga
Sutta 87
Tatiya Sikkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sādhikam idaṁ bhikkhave diyaḍḍha-sikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati,||
yattha attha-kāmā kula-puttā sikkhanti.|| ||
Tisso imā bhikkhave sikkhā,||
yatth'etaṁ sabbaṁ samodhānaṁ gacchati.|| ||
Katamā tisso?|| ||
Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||
Imā ko bhikkhave tisso sikkhā,||
yatth'etaṁ sabbaṁ samodhānaṁ gacchati.|| ||
§
2. Idha pana bhikkhave bhikkhu sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra kārī||
paññāya paripūra kārī.|| ||
So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||
Taṁ kissa hetu?|| ||
Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||
■
Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīli ca||
samādāya sikkhati sikkhā-padesu.|| ||
So āsavānaṁ khayā anāsavaṁ||
cetāvimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
■
3. Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
■
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||
■
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā asa-saṅkhāra-parinibbāyī hoti.|| ||
■
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra-parinibbāyī hoti.|| ||
■
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti.|| ||
■
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā Akaniṭṭha-gāmi hoti.|| ||
■
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī hoti,||
sakideva imaṁ [235] lokaṁ āgannvā dukkhassantaṁ karoti.|| ||
■
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā eka-bīji hoti,||
ekaṁ yeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.|| ||
■
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti,||
dve vā tīṇi vā kulāni sandhāvitvā dukkhassantaṁ karoti.|| ||
■
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā satta-k-khatt'uparamo hoti.|| ||
Satta-k-khatt'uparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassanta karoti.|| ||
■
Iti kho bhikkhave paripūraṁ||
paripūra-kārī||
ārādheti padesaṁ||
padesakārī.|| ||
Avañjhāni tvevāhaṁ bhikkhave sikkāpadāni vadimi" ti.|| ||
[ed1] See the Outline comparing Suttas 85-86-87.