Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 87

Tatiya Sikkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[234]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sādhikam idaṁ bhikkhave diyaḍḍha-sikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati,||
yattha attha-kāmā kula-puttā sikkhanti.|| ||

Tisso imā bhikkhave sikkhā,||
yatth'etaṁ sabbaṁ samodhānaṁ gacchati.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā,||
yatth'etaṁ sabbaṁ samodhānaṁ gacchati.|| ||

 

§

 

2. Idha pana bhikkhave bhikkhu sīlesu paripūra-kārī hoti,||
samādhismiṁ paripūra kārī||
paññāya paripūra kārī.|| ||

So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṁ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīli ca||
samādāya sikkhati sikkhā-padesu.|| ||

So āsavānaṁ khayā anāsavaṁ||
cetāvimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

3. Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyī hoti.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā asa-saṅkhāra-parinibbāyī hoti.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra-parinibbāyī hoti.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā Akaniṭṭha-gāmi hoti.|| ||

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī hoti,||
sakideva imaṁ [235] lokaṁ āgannvā dukkhassantaṁ karoti.|| ||

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā eka-bīji hoti,||
ekaṁ yeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.|| ||

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti,||
dve vā tīṇi vā kulāni sandhāvitvā dukkhassantaṁ karoti.|| ||

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saṁyojanānaṁ parikkhayā satta-k-khatt'uparamo hoti.|| ||

Satta-k-khatt'uparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassanta karoti.|| ||

Iti kho bhikkhave paripūraṁ||
paripūra-kārī||
ārādheti padesaṁ||
padesakārī.|| ||

Avañjhāni tvevāhaṁ bhikkhave sikkāpadāni vadimi" ti.|| ||

 


[ed1] See the Outline comparing Suttas 85-86-87.

 


Contact:
E-mail
Copyright Statement