Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 89

Dutiya Sikkhā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[235]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave sikkhā.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā||
adhicitta-sikkhā||
adhipaññā-sikkhā.|| ||

 

§

 

Katamā ca bhikkhave adhisīla-sikkhā?|| ||

Idha bhikkhave bhakkhū sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

Ayaṁ vuccati bhikkhave adhisīla-sikkhā.|| ||

Katamā ca bhikhave adhicitta-sikkhā?|| ||

Idha, bhikkhave, bhikkhū vivicc'eva kāmehi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti.|| ||

'Upekkhako satimā sukha-vihāri' ti|| ||

taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
[236] catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave adhictta-sikkhā.|| ||

Katamā ca bhikkhave adhipaññā-sikkhā?|| ||

Idha bhikkhave bhikkhū āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ vuccati bikkhave adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā" ti.|| ||

 


 

Adhisīlaṁ adhicittaṁ ca adhipaññca viriyavā,||
Thāmavā dhitimā jhāyī sato guttindriyo care||
Yathā pure tathā pacchā yathā pacchā tathā pure||
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho||
Yathā divā tathā rattiṁ yathā rattiṁ tathā divā||
Abhibhuyya disā sabbā appamāṇa-samādhinā||
Tam āhu sekkhaṁ paṭipadaṁ atho saṁsuddha-cāraṇaṁ,||
Tam āhu loke sambuddhaṁ dhiraṁ paṭipadantaguṁ.||
Viññāṇassa nirodhena taṇhākkhaya-vimuttino,||
Pajjotass'eva nibbāṇaṁ vimokkho hoti cetaso.|| ||

 


Contact:
E-mail
Copyright Statement