Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 90

Pankadhā or Saṅkavā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhū-saṅghena saddhiṁ yena Paṅkadhā nāma Kosalānaṁ nigamo tad avasari.|| ||

Tatra sudaṁ Bhagavā Paṅkadhāyaṁ viharati.|| ||

Paṅkadhā nāma Kosalānaṁ nigamo.|| ||

Tena kho pana samayena Kassapa-gotto nāma bhikkhu Paṅkadhāyaṁ āvāsiko hoti.|| ||

Tatra sudaṁ Bhagavā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Atha kho Kassapa-gottassa bhikkhūno Bhagava sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhakkhū sandassente samādapente samuttejente sampahaṁsente ahu-d-eva akkhanti,||
ahu appaccayo:|| ||

"Adisallikhat'evāyaṁ samaṇo" ti.|| ||

2. Atha kho Bhagavā Paṅkadhāyaṁ yath-ā-bhirantaṁ viharitvā yena Rājagahaṁ tena cārikaṁ pakkāmi||
anupubbena cārikaṁ caramāno yena Rāgahaṁ tad avasari. [237] Tatra sudaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Kassapa-gottassa bikkhuno acira-pakkantassa Bhagavato ahu-d-eva kukkuccaṁ||
ahu vippaṭisāro:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me Bhagavatā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bikkhū sandassente samādapente samuttejente sampahaṁsente ahu-d-eva akkhanti,||
ahu appaccayo||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||

Yan nūn-ā-haṁ yena Bhagavā ten'upasaṅkameyyaṁ,||
upasaṅkamitvā Bhagavato santike accayaṁ accayato deseyyan" ti?"|| ||

 

§

 

3. Atha kho Kassapa-gotto bikkū sen'āsanaṁ saṁsāmetvā patta-cīvaraṁ ādāya yena Rājagahaṁ tena pakkāmi||
anupuppena yena Rājagahaṁ yena Gijjhakūṭo pabbato yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisūdi.|| ||

Eka-m-antaṁ nisinno ko Kassapa-gotto bikkhū Bhagavantaṁ etad avoca:|| ||

"Ekam idaṁ Bhante samayaṁ Bhagavā Paṅkadhāyaṁ viharati.|| ||

Paṅkadhā nāma Kosalānaṁ nigamo.|| ||

Tatra sudaṁ Bhagavā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassesi||
samādapesi samuttejesi sampahaṁsesi.|| ||

Tassa mayhaṁ bhante Bhagavati sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||

Atha kho bhante Bhagavā Paṅkadhāyaṁ yābhirantaṁ viharitvā yena Rājagahaṁ tena cārikaṁ pakkāmi.|| ||

Tassa mayhaṁ bhante acira-pakkantassa Bhagavato ahu-d-eva kukkuccaṁ,||
ahu vippaṭisāro:|| ||

'Alābhā vata me,||
na vata me lābhā||
dulladdhaṁ vata me,||
na vata ma su-laddhaṁ,||
yassa me Bhagavati sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkanti,||
ahud appaccayo,||
"adisallikhat'evāyaṁ samaṇo"' ti.|| ||

'Yan nūn-ā-haṁ yena Bhagavā ten'upasaṅkameyyaṁ,||
upasaṅkamitvā Bhagavato santike accayaṁ accayato deseyyan' ti?|| ||

Accayo maṁ [238] bhante accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ yassa me Bhagava sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||

Tassa me bhante Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||

4. "Taggha tvaṁ Kassapa accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ;||
yassa te mayā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||

Yato ca kho tvaṁ Kassapa accayaṁ accayato disvā yathā-dhammaṁ paṭikarosi,||
taṁ te mayaṁ patigaṇhāma.|| ||

Vuddhi h'esā Kassapa ariyassa vinaye yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiṁ saṁvaraṁ āpajjati.|| ||

 

§

 

5. Thero ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇa-vādī||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na samādapeti,||
ye c'aññe bhikkhu sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa Therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

Taṁ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||

Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||

Yāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ ahitāya dukkhāyāti.|| ||

Tasmāhaṁ Kassapa eva-rūpassa Therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

6. Majjhimo ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇavādi||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

Taṁ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||

Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||

Yāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ ahitāya dukkhāyāti.|| ||

Tasmāhaṁ Kassapa eva-rūpassa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

7. Navo ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇavādi||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

Taṁ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||

Ye naṁ bha- [239] jeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||

Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ ahitāya dukkhāyāti.|| ||

Tasmāhaṁ Kassapa eva-rūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

8. Thero ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa Therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

Taṁ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||

Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||

Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ hitāya sukkhāyāti.|| ||

Tasmāhaṁ Kassapa eva-rūpassa Therassa bhikkhuno vaṇṇaṁ bhaṇāmi.|| ||

9. Majjhimo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

Taṁ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||

Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||

Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ hitāya sukkhāyāti.|| ||

Tasmāhaṁ Kassapa eva-rūpassa majjhimassa bhikkhuno vaṇṇaṁ bhaṇāmi.|| ||

10. Navo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||

Taṁ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||

Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||

Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ hitāya sukkhāyāti.|| ||

Tasmāhaṁ Kassapa eva-rūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmi" ti.|| ||

Samaṇa Vagga Catuttha

 


Contact:
E-mail
Copyright Statement