Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga
Sutta 90
Pankadhā or Saṅkavā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhū-saṅghena saddhiṁ yena Paṅkadhā nāma Kosalānaṁ nigamo tad avasari.|| ||
Tatra sudaṁ Bhagavā Paṅkadhāyaṁ viharati.|| ||
Paṅkadhā nāma Kosalānaṁ nigamo.|| ||
Tena kho pana samayena Kassapa-gotto nāma bhikkhu Paṅkadhāyaṁ āvāsiko hoti.|| ||
Tatra sudaṁ Bhagavā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṁseti.|| ||
Atha kho Kassapa-gottassa bhikkhūno Bhagava sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhakkhū sandassente samādapente samuttejente sampahaṁsente ahu-d-eva akkhanti,||
ahu appaccayo:|| ||
"Adisallikhat'evāyaṁ samaṇo" ti.|| ||
■
2. Atha kho Bhagavā Paṅkadhāyaṁ yath-ā-bhirantaṁ viharitvā yena Rājagahaṁ tena cārikaṁ pakkāmi||
anupubbena cārikaṁ caramāno yena Rāgahaṁ tad avasari. [237] Tatra sudaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Atha kho Kassapa-gottassa bikkhuno acira-pakkantassa Bhagavato ahu-d-eva kukkuccaṁ||
ahu vippaṭisāro:|| ||
"Alābhā vata me,||
na vata me lābhā.|| ||
Dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me Bhagavatā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bikkhū sandassente samādapente samuttejente sampahaṁsente ahu-d-eva akkhanti,||
ahu appaccayo||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||
Yan nūn-ā-haṁ yena Bhagavā ten'upasaṅkameyyaṁ,||
upasaṅkamitvā Bhagavato santike accayaṁ accayato deseyyan" ti?"|| ||
§
3. Atha kho Kassapa-gotto bikkū sen'āsanaṁ saṁsāmetvā patta-cīvaraṁ ādāya yena Rājagahaṁ tena pakkāmi||
anupuppena yena Rājagahaṁ yena Gijjhakūṭo pabbato yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisūdi.|| ||
Eka-m-antaṁ nisinno ko Kassapa-gotto bikkhū Bhagavantaṁ etad avoca:|| ||
"Ekam idaṁ Bhante samayaṁ Bhagavā Paṅkadhāyaṁ viharati.|| ||
Paṅkadhā nāma Kosalānaṁ nigamo.|| ||
Tatra sudaṁ Bhagavā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassesi||
samādapesi samuttejesi sampahaṁsesi.|| ||
Tassa mayhaṁ bhante Bhagavati sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||
Atha kho bhante Bhagavā Paṅkadhāyaṁ yābhirantaṁ viharitvā yena Rājagahaṁ tena cārikaṁ pakkāmi.|| ||
Tassa mayhaṁ bhante acira-pakkantassa Bhagavato ahu-d-eva kukkuccaṁ,||
ahu vippaṭisāro:|| ||
'Alābhā vata me,||
na vata me lābhā||
dulladdhaṁ vata me,||
na vata ma su-laddhaṁ,||
yassa me Bhagavati sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkanti,||
ahud appaccayo,||
"adisallikhat'evāyaṁ samaṇo"' ti.|| ||
'Yan nūn-ā-haṁ yena Bhagavā ten'upasaṅkameyyaṁ,||
upasaṅkamitvā Bhagavato santike accayaṁ accayato deseyyan' ti?|| ||
Accayo maṁ [238] bhante accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ yassa me Bhagava sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||
Tassa me bhante Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||
■
4. "Taggha tvaṁ Kassapa accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathā-akusalaṁ;||
yassa te mayā sikkhā-padapaṭi-saṇuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṁ samaṇo' ti.|| ||
Yato ca kho tvaṁ Kassapa accayaṁ accayato disvā yathā-dhammaṁ paṭikarosi,||
taṁ te mayaṁ patigaṇhāma.|| ||
Vuddhi h'esā Kassapa ariyassa vinaye yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiṁ saṁvaraṁ āpajjati.|| ||
§
5. Thero ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇa-vādī||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na samādapeti,||
ye c'aññe bhikkhu sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa Therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
Taṁ kissa hetu?|| ||
'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||
Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||
Yāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ ahitāya dukkhāyāti.|| ||
Tasmāhaṁ Kassapa eva-rūpassa Therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
■
6. Majjhimo ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇavādi||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
Taṁ kissa hetu?|| ||
'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||
Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||
Yāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ ahitāya dukkhāyāti.|| ||
Tasmāhaṁ Kassapa eva-rūpassa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
■
7. Navo ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇavādi||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
Taṁ kissa hetu?|| ||
'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||
Ye naṁ bha- [239] jeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||
Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ ahitāya dukkhāyāti.|| ||
Tasmāhaṁ Kassapa eva-rūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
■
8. Thero ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa Therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
Taṁ kissa hetu?|| ||
'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||
Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||
Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ hitāya sukkhāyāti.|| ||
Tasmāhaṁ Kassapa eva-rūpassa Therassa bhikkhuno vaṇṇaṁ bhaṇāmi.|| ||
■
9. Majjhimo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
Taṁ kissa hetu?|| ||
'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||
Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||
Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ hitāya sukkhāyāti.|| ||
Tasmāhaṁ Kassapa eva-rūpassa majjhimassa bhikkhuno vaṇṇaṁ bhaṇāmi.|| ||
■
10. Navo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya samādapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṁ bhaṇati,||
bhūtaṁ tacchaṁ kālena,||
eva-rūpass-ā-haṁ Kassapa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.|| ||
Taṁ kissa hetu?|| ||
'Satthā hi'ssa vaṇṇaṁ bhaṇatī' ti aññe naṁ bhikkhū bhajeyyuṁ.|| ||
Ye naṁ bhajeyyuṁ,||
tyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ.|| ||
Yyāssa diṭṭh'ānugatiṁ āpajjeyyuṁ,||
tesaṁ taṁ assa dīgha-rattaṁ hitāya sukkhāyāti.|| ||
Tasmāhaṁ Kassapa eva-rūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmi" ti.|| ||
Samaṇa Vagga Catuttha