Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga
Sutta 92
Paviveka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave añña-titthiyā paribbājakā pavivekāni paññāpenti.|| ||
Katamāni tīṇi?|| ||
Cīvara-pavivekaṁ||
piṇḍa-pāta-pavivekaṁ||
sen'āsana-pavivekaṁ.|| ||
■
Tatr'adaṁ bhikkhave añña-titthiyā paribbājakā cīvara-pavivekasmiṁ paññāpenti:|| ||
Sāṇāni pi dhārenti,||
masāṇāni pi dhārenti,||
chavadussāni pi dharenti,||
paṁsukūlāni pi dhārenti,||
tirīṭakāni pi dhārenti,||
ajināni pi dharenti,||
ajinakkhipam pi dhārenti,||
kusa-cīram pi dhārenti,||
vākacīram pi dhārenti,||
phalakacīram pi dhārenti,||
kesakam-balam pi dhārenti||
vālakam-balam [241] pi dhārenti,||
ulūkapakkhikam pi dhārenti.|| ||
Idaṁ kho bhikkhave añña-titthiyā paribbājakā cīvara-pavivekasmiṁ paññāpenti.|| ||
■
Tatr'idaṁ bhikkhave añña-titthiyā paribbājakā piṇḍa-pātapavivekasmiṁ paññāpenti:|| ||
Sāka-bhakkhā pi honti,||
sāmāka-bhakkhā pi honti,||
nīvāra-bhakkhā pi honti,||
dadduḷa-bhakkhā pi honti,||
haṭa-bhakkhā pi honti,||
kaṇa-bhakkhā pi honti,||
ācāma-bhakkhā pi honti,||
piññāka-bhakkhā pi honti,||
tiṇa-bhakkhā pi honti,||
gomaya-bhakkhā pi honti,||
vanamūlaphalāhārā yāpenti pavatta-phalabhojī.|| ||
Idaṁ ko bhikkhave añña-titthiyā paribbājakā piṇḍa-pāta-pavivekasmiṁ paññāpenti.|| ||
■
Tatr'idaṁ bhikkhave aññatittiyā parabbājakā sen'āsana-pavivekasmiṁ paññāpenti:|| ||
Araññaṁ,||
rukkha-mūlaṁ,||
susānaṁ,||
vanapanthaṁ,||
abbhokāsaṁ,||
palālapuñjaṁ,||
bhusāgāraṁ.|| ||
Idaṁ ko bhikkhave añña-titthiyā paribbājakā sen'āsanapavivekasmiṁ paññāpenti.|| ||
Imāni kho bhikkhave tīṇi añña-titthiyā paribbājakā pavivekāni paññāpenti.|| ||
§
2. Tīṇi kho imāni bhikkhave imasmiṁ Dhamma-Vinaye bhikkhuno pavivekāni.|| ||
Katamāni tīṇi?|| ||
Idha, bhikkhave, bikkhū sīlavā ca hoti||
du-s-sīlyañ c'assa pahīnaṁ hoti,||
tena ca vivitto hoti.|| ||
Sammā-diṭṭhiko hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||
Khīṇāsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||
■
Yato kho bhikkhave bhikkhu silavā hoti,||
du-s-sīlyañ c'assa pahīnaṁ hoti,||
tena ca vivitto hoti.|| ||
Sammā-diṭṭhiko hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||
Khīṇ'āsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||
Ayaṁ vuccati bhikkhave bhikkhū aggappatto sārappatto suddho sāre pati-ṭ-ṭhito.|| ||
■
3. Seyyathā pi bikkhave kassa-kassa gahapatissa sampannaṁ sālikkhettaṁ.|| ||
Tam enaṁ kassa-kassa gahapati sīgha-sīghaṁ vapāpeyya,||
sīgha-sighaṁ vapāpetvā,||
sīgha-sīghaṁ Saṅgharāpeyya.|| ||
Sīgha-sīghaṁ Saṅgharapetvā,||
sīgha-sīghaṁ ubbahā- [242] peyya.|| ||
Sūgha-sīghaṁ ubbahāpetvā,||
sīgha-sīghaṁ puñjaṁ kārāpeyya.|| ||
Sīgha-sīghaṁ puñjaṁ kārāpetvā,||
sīgha-sīghaṁ maddāpeyya.|| ||
Sīgha-sīghaṁ maddāpetvā,||
sīgha-sīghaṁ palālāni uddharāpeyya.|| ||
Sīgha-sīghaṁ palālāni uddharāpetvā,||
sīgha-sīghaṁ bhusikaṁ uddharāpeyya.|| ||
Sīgha-sīghaṁ bhūsikaṁ uddharāpetvā,||
sīgha-sīghaṁ opuṇāpeyya.|| ||
Sīgha-sīghaṁ opuṇāpetvā,||
sīgha-sīghaṁ atiraharāpeyya.|| ||
Sūgha-sīghaṁ atiharāpetvā,||
sīgha-sīghaṁ koṭṭhāpeyya.|| ||
Sīgha-sīghaṁ koṭṭāpetvā,||
sīgha-sīghaṁ thusāni uddharāpeyya.|| ||
Evam assu tāssa bhikkhave kassa-kassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre pati-ṭ-ṭhitini.|| ||
■
Evam eva kho bikkhave bhikkhū sūlavā ca hoti,||
du-s-sīlyañ c'assa pahīnaṁ hoti,||
tena ca vivitto hoti.|| ||
Sammā-diṭṭhiko ca hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||
Khīṇ'āsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||
Ayaṁ vuccati bhikkhave 'bhikkhū aggappatto sārappatto suddho sāre pati-ṭ-ṭhito' ti.|| ||
[Note: The BJT and CSCD Pali break this into two suttas here. The BJT Pali has all four jhānas.]
[4][pts][than] Seyyathā pi, bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhūssakkamāno sabbaṁ ākāsagataṁ tamaṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||
Evam eva kho bhikkhave yato ariya-sāvakassa virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi.|| ||
Sahadassanuppādā bhikkhave ariya-sāvakassa tīṇi saṁyojanāni pahīyanti,||
sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso.|| ||
■
Athāparaṁ dvihi dhammehi niyyāti abhijjhāya ca vyāpādena ca.|| ||
■
So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Tasmiṁ bikkhave samaye ariya-sāvako kālaṁ kareyya,||
n'atthi taṁ saṁyojanaṁ,||
yena saṁyojanena saṁyutto ariya-sāvako puna imaṁ lokaṁ āgaccheyyā" ti.|| ||