Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 92

Paviveka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave añña-titthiyā paribbājakā pavivekāni paññāpenti.|| ||

Katamāni tīṇi?|| ||

Cīvara-pavivekaṁ||
piṇḍa-pāta-pavivekaṁ||
sen'āsana-pavivekaṁ.|| ||

Tatr'adaṁ bhikkhave añña-titthiyā paribbājakā cīvara-pavivekasmiṁ paññāpenti:|| ||

Sāṇāni pi dhārenti,||
masāṇāni pi dhārenti,||
chavadussāni pi dharenti,||
paṁsukūlāni pi dhārenti,||
tirīṭakāni pi dhārenti,||
ajināni pi dharenti,||
ajinakkhipam pi dhārenti,||
kusa-cīram pi dhārenti,||
vākacīram pi dhārenti,||
phalakacīram pi dhārenti,||
kesakam-balam pi dhārenti||
vālakam-balam [241] pi dhārenti,||
ulūkapakkhikam pi dhārenti.|| ||

Idaṁ kho bhikkhave añña-titthiyā paribbājakā cīvara-pavivekasmiṁ paññāpenti.|| ||

Tatr'idaṁ bhikkhave añña-titthiyā paribbājakā piṇḍa-pātapavivekasmiṁ paññāpenti:|| ||

Sāka-bhakkhā pi honti,||
sāmāka-bhakkhā pi honti,||
nīvāra-bhakkhā pi honti,||
dadduḷa-bhakkhā pi honti,||
haṭa-bhakkhā pi honti,||
kaṇa-bhakkhā pi honti,||
ācāma-bhakkhā pi honti,||
piññāka-bhakkhā pi honti,||
tiṇa-bhakkhā pi honti,||
gomaya-bhakkhā pi honti,||
vanamūlaphalāhārā yāpenti pavatta-phalabhojī.|| ||

Idaṁ ko bhikkhave añña-titthiyā paribbājakā piṇḍa-pāta-pavivekasmiṁ paññāpenti.|| ||

Tatr'idaṁ bhikkhave aññatittiyā parabbājakā sen'āsana-pavivekasmiṁ paññāpenti:|| ||

Araññaṁ,||
rukkha-mūlaṁ,||
susānaṁ,||
vanapanthaṁ,||
abbhokāsaṁ,||
palālapuñjaṁ,||
bhusāgāraṁ.|| ||

Idaṁ ko bhikkhave añña-titthiyā paribbājakā sen'āsanapavivekasmiṁ paññāpenti.|| ||

Imāni kho bhikkhave tīṇi añña-titthiyā paribbājakā pavivekāni paññāpenti.|| ||

 

§

 

2. Tīṇi kho imāni bhikkhave imasmiṁ Dhamma-Vinaye bhikkhuno pavivekāni.|| ||

Katamāni tīṇi?|| ||

Idha, bhikkhave, bikkhū sīlavā ca hoti||
du-s-sīlyañ c'assa pahīnaṁ hoti,||
tena ca vivitto hoti.|| ||

Sammā-diṭṭhiko hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||

Khīṇāsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||

Yato kho bhikkhave bhikkhu silavā hoti,||
du-s-sīlyañ c'assa pahīnaṁ hoti,||
tena ca vivitto hoti.|| ||

Sammā-diṭṭhiko hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||

Khīṇ'āsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||

Ayaṁ vuccati bhikkhave bhikkhū aggappatto sārappatto suddho sāre pati-ṭ-ṭhito.|| ||

3. Seyyathā pi bikkhave kassa-kassa gahapatissa sampannaṁ sālikkhettaṁ.|| ||

Tam enaṁ kassa-kassa gahapati sīgha-sīghaṁ vapāpeyya,||
sīgha-sighaṁ vapāpetvā,||
sīgha-sīghaṁ Saṅgharāpeyya.|| ||

Sīgha-sīghaṁ Saṅgharapetvā,||
sīgha-sīghaṁ ubbahā- [242] peyya.|| ||

Sūgha-sīghaṁ ubbahāpetvā,||
sīgha-sīghaṁ puñjaṁ kārāpeyya.|| ||

Sīgha-sīghaṁ puñjaṁ kārāpetvā,||
sīgha-sīghaṁ maddāpeyya.|| ||

Sīgha-sīghaṁ maddāpetvā,||
sīgha-sīghaṁ palālāni uddharāpeyya.|| ||

Sīgha-sīghaṁ palālāni uddharāpetvā,||
sīgha-sīghaṁ bhusikaṁ uddharāpeyya.|| ||

Sīgha-sīghaṁ bhūsikaṁ uddharāpetvā,||
sīgha-sīghaṁ opuṇāpeyya.|| ||

Sīgha-sīghaṁ opuṇāpetvā,||
sīgha-sīghaṁ atiraharāpeyya.|| ||

Sūgha-sīghaṁ atiharāpetvā,||
sīgha-sīghaṁ koṭṭhāpeyya.|| ||

Sīgha-sīghaṁ koṭṭāpetvā,||
sīgha-sīghaṁ thusāni uddharāpeyya.|| ||

Evam assu tāssa bhikkhave kassa-kassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre pati-ṭ-ṭhitini.|| ||

Evam eva kho bikkhave bhikkhū sūlavā ca hoti,||
du-s-sīlyañ c'assa pahīnaṁ hoti,||
tena ca vivitto hoti.|| ||

Sammā-diṭṭhiko ca hoti,||
micchā-diṭṭhi c'assa pahīṇā hoti,||
tāya ca vivitto hoti.|| ||

Khīṇ'āsavo ca hoti,||
āsavā c'assa pahīṇā honti,||
tehi ca vivitto hoti.|| ||

Ayaṁ vuccati bhikkhave 'bhikkhū aggappatto sārappatto suddho sāre pati-ṭ-ṭhito' ti.|| ||

[Note: The BJT and CSCD Pali break this into two suttas here. The BJT Pali has all four jhānas.]

[4][pts][than] Seyyathā pi, bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhūssakkamāno sabbaṁ ākāsagataṁ tamaṁ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave yato ariya-sāvakassa virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi.|| ||

Sahadassanuppādā bhikkhave ariya-sāvakassa tīṇi saṁyojanāni pahīyanti,||
sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso.|| ||

Athāparaṁ dvihi dhammehi niyyāti abhijjhāya ca vyāpādena ca.|| ||

So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Tasmiṁ bikkhave samaye ariya-sāvako kālaṁ kareyya,||
n'atthi taṁ saṁyojanaṁ,||
yena saṁyojanena saṁyutto ariya-sāvako puna imaṁ lokaṁ āgaccheyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement