Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 96

Tatiyam Ājānīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[245]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave aṅgehi samannāgato rañño bhadro ass-ā-jānīye rājā-raho hoti rāja-bhoggo rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||

Katamehi tīhi?|| ||

[246] Idha, bhikkhave, rañño bhaddo ass-ā-jāniyo vañṇasampanno ca hoti,||
bala-sampanno ca||
java-sampanno ca.|| ||

Imehi kho bhikkhave tīhā aṅgehi samannāgato rañño bhaddo ass-ā-jānīyo rājā-raho hoti rāja-bhoggo rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||

2. Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti,||
pāhuneyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā.|| ||

Katamehi tīhi?|| ||

Idha, bhikkhave, bhikkhu vanṇa-sampanno ca hoti||
bala-sampanno ca||
java-sampanno ca.|| ||

 

§

 

3. Kathañ ca bhikkhave bhikkhū vaṇṇa-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhū sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Evaṁ kho bhikkhave bhikkhū vaṇṇa-sampanno hoti.|| ||

4. Kathañ ca bhikkhave bhikkhu bala-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahāṇāya||
kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Evaṁ kho bhikkhave bhikkhu bala-sampanno hoti.|| ||

Kathañ ca bhikkhave bhikkhū java-sampanno hoti:|| ||

Idha, bhikkhave, bhikkhū āsavānaṁ khayā anāsavaṁ cetovumuttiṁ paññā-vimuttiṁ diṭṭh'eva dhamema sayaṁ abhiññā sacci-katvā upasampajja viharati.|| ||

Evaṁ kho bhikkhave bhikkhū java-sampanno hoti.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhū āhuneyyo hoti pāhuneyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement