Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga
Sutta 96
Tatiyam Ājānīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave aṅgehi samannāgato rañño bhadro ass-ā-jānīye rājā-raho hoti rāja-bhoggo rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||
Katamehi tīhi?|| ||
[246] Idha, bhikkhave, rañño bhaddo ass-ā-jāniyo vañṇasampanno ca hoti,||
bala-sampanno ca||
java-sampanno ca.|| ||
Imehi kho bhikkhave tīhā aṅgehi samannāgato rañño bhaddo ass-ā-jānīyo rājā-raho hoti rāja-bhoggo rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||
■
2. Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti,||
pāhuneyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā.|| ||
Katamehi tīhi?|| ||
Idha, bhikkhave, bhikkhu vanṇa-sampanno ca hoti||
bala-sampanno ca||
java-sampanno ca.|| ||
§
3. Kathañ ca bhikkhave bhikkhū vaṇṇa-sampanno hoti?|| ||
Idha, bhikkhave, bhikkhū sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||
Evaṁ kho bhikkhave bhikkhū vaṇṇa-sampanno hoti.|| ||
■
4. Kathañ ca bhikkhave bhikkhu bala-sampanno hoti?|| ||
Idha, bhikkhave, bhikkhu āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahāṇāya||
kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||
Evaṁ kho bhikkhave bhikkhu bala-sampanno hoti.|| ||
■
Kathañ ca bhikkhave bhikkhū java-sampanno hoti:|| ||
Idha, bhikkhave, bhikkhū āsavānaṁ khayā anāsavaṁ cetovumuttiṁ paññā-vimuttiṁ diṭṭh'eva dhamema sayaṁ abhiññā sacci-katvā upasampajja viharati.|| ||
Evaṁ kho bhikkhave bhikkhū java-sampanno hoti.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhū āhuneyyo hoti pāhuneyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||