Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga

Sutta 97

Potthaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[246]

[97.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Navo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||

Majjhimo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||

Jiṇṇo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||

Jiṇṇam pi bhikkhave potthakaṁ upakkhaliparimaddanaṁ vā karonti saṅkārakūṭe vā taṁ chaḍḍenti.|| ||

 

§

 

2. Evam eva ko bhikkhave navo ce pi bhikkhu hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||

[247] Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti digharattaṁ ahitāya dukkhāya.|| ||

Idam assa dukkha-samphassatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Yesaṁ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ na maha-p-phalaṁ hoti||
na mahā-nisaṁsaṁ.|| ||

Idam assa appagghatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

 

§

 

3. Majjhimo ce pi bhikkhave navo ce pi bhikkhu hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti digharattaṁ ahitāya dukkhāya.|| ||

Idam assa dukkha-samphassatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Yesaṁ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ na maha-p-phalaṁ hoti||
na mahā-nisaṁsaṁ.|| ||

Idam assa appagghatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

 

§

 

4. Thero ce pi bhikkhave bhikkhū hoti hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti digharattaṁ ahitāya dukkhāya.|| ||

Idam assa dukkha-samphassatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Yesaṁ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ na maha-p-phalaṁ hoti||
na mahā-nisaṁsaṁ.|| ||

Idam assa appagghatāya vadāmi.|| ||

Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

 

§

 

Eva-rūpo c'āyaṁ bhikkhave thero bhikkhū Saṅgha-majjhe bhaṇati.|| ||

Tam enaṁ bhikkhū evam āhaṁsu:|| ||

'Kiṁ kho tuyhaṁ bālassa avyattassa bhaṇitena,||
tvam pi nāma bhaṇitabbaṁ maññasī' ti?|| ||

So kupito anatta-mano tathā-rūpiṁ vācaṁ nicchāreti yathā-rūpāya vācāya saṅgho taṁ ukkhipati saṅkārakuṭeva naṁ potthakaṁ" ti.|| ||

 


[247]

Sutta 98

Kāsikaṁ Vatthaṁ Suttaṁ

 


 

[98.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Navam pi bhikkhave Kāsikaṁ vatthaṁ vaṇṇa-vantañ c'eva hoti||
sukha-samphassañ ca||
mahagaghañ ca.|| ||

Majjhimam pi [248] bhikkhave Kāsikaṁ vatthaṁ vaṇṇa-vantañ c'eva hoti||
sukha-samphassañ ca||
mahagachañ ca.|| ||

Jiṇṇam pi bhikkhave Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ c'eva hoti||
sukha-samphassañ ca||
mahagaghañ ca.|| ||

Jiṇṇam pi bhikkhave Kāsikaṁ vatthaṁ ratanapaliveṭhanaṁ vā karonti,||
gandha-karaṇḍake vā naṁ nikkhipanti.|| ||

 

§

 

2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||

Seyyathā pi, bhikkhave, Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti dīgha-rattaṁ hitāya sukhāya.|| ||

Idam assa sukha-samphassatāya vadāmi.|| ||

Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ sukha-samphassaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Yesaṁ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ maha-p-phalaṁ hoti mahā-nisaṁsaṁ.|| ||

Idam assa mahagghatāya vadāmi.|| ||

Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ mahagghaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadimi.|| ||

 

§

 

3. Majjhimo ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||

Seyyathā pi, bhikkhave, Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti dīgha-rattaṁ hitāya sukhāya.|| ||

Idam assa sukha-samphassatāya vadāmi.|| ||

Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ sukha-samphassaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Yesaṁ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ maha-p-phalaṁ hoti mahā-nisaṁsaṁ.|| ||

Idam assa mahagghatāya vadāmi.|| ||

Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ mahagghaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadimi.|| ||

 

§

 

4. Thero ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||

Seyyathā pi, bhikkhave, Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti dīgha-rattaṁ hitāya sukhāya.|| ||

Idam assa sukha-samphassatāya vadāmi.|| ||

Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ sukha-samphassaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Yesaṁ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ maha-p-phalaṁ hoti mahā-nisaṁsaṁ.|| ||

Idam assa mahagghatāya vadāmi.|| ||

Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ mahagghaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadimi.|| ||

 

§

 

5. Eva-rūpo c'āyaṁ bhikkhave thero bhikkhu Saṅgha-majjhe [249] bhaṇati,||
tam enaṁ bhikkhū evam āhaṁsu: —||
'appa-saddā āyasmanto hotha,||
thero bhikkhū Dhammañ ca vinayañ ca bhaṇatī' ti.|| ||

[Tassa taṁ vacanaṁ ādheyyaṁ gacchati gandha-karaṇḍake va naṁ Kāsikavatthaṁ nikkhipanti.|| ||]

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:||
'Kāsikavatthūpamā bhavissāma na pothakūpamā' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement