Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga
Sutta 97
Potthaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[97.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Navo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||
Majjhimo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||
Jiṇṇo pi bhikkhave potthako dubbaṇṇo ca hoti||
dukkha-samphasso ca||
appaggho ca.|| ||
Jiṇṇam pi bhikkhave potthakaṁ upakkhaliparimaddanaṁ vā karonti saṅkārakūṭe vā taṁ chaḍḍenti.|| ||
§
2. Evam eva ko bhikkhave navo ce pi bhikkhu hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||
[247] Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti digharattaṁ ahitāya dukkhāya.|| ||
Idam assa dukkha-samphassatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Yesaṁ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ na maha-p-phalaṁ hoti||
na mahā-nisaṁsaṁ.|| ||
Idam assa appagghatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
§
3. Majjhimo ce pi bhikkhave navo ce pi bhikkhu hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti digharattaṁ ahitāya dukkhāya.|| ||
Idam assa dukkha-samphassatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Yesaṁ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ na maha-p-phalaṁ hoti||
na mahā-nisaṁsaṁ.|| ||
Idam assa appagghatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
§
4. Thero ce pi bhikkhave bhikkhū hoti hoti du-s-sīlo pāpa-dhammo,||
idam assa du-b-baṇṇatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako dubbaṇṇo,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Ye kho pan'assa sevanti bhajanti payirupāsanti,||
diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti digharattaṁ ahitāya dukkhāya.|| ||
Idam assa dukkha-samphassatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako dukkha-samphasso,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Yesaṁ kho pana patigaṇhāti cīvara-pinḍapāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ na maha-p-phalaṁ hoti||
na mahā-nisaṁsaṁ.|| ||
Idam assa appagghatāya vadāmi.|| ||
Seyyathā pi so bhikkhave potthako appaggho,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
§
Eva-rūpo c'āyaṁ bhikkhave thero bhikkhū Saṅgha-majjhe bhaṇati.|| ||
Tam enaṁ bhikkhū evam āhaṁsu:|| ||
'Kiṁ kho tuyhaṁ bālassa avyattassa bhaṇitena,||
tvam pi nāma bhaṇitabbaṁ maññasī' ti?|| ||
So kupito anatta-mano tathā-rūpiṁ vācaṁ nicchāreti yathā-rūpāya vācāya saṅgho taṁ ukkhipati saṅkārakuṭeva naṁ potthakaṁ" ti.|| ||
[247]
Sutta 98
Kāsikaṁ Vatthaṁ Suttaṁ
[98.1][pts] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Navam pi bhikkhave Kāsikaṁ vatthaṁ vaṇṇa-vantañ c'eva hoti||
sukha-samphassañ ca||
mahagaghañ ca.|| ||
Majjhimam pi [248] bhikkhave Kāsikaṁ vatthaṁ vaṇṇa-vantañ c'eva hoti||
sukha-samphassañ ca||
mahagachañ ca.|| ||
Jiṇṇam pi bhikkhave Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ c'eva hoti||
sukha-samphassañ ca||
mahagaghañ ca.|| ||
Jiṇṇam pi bhikkhave Kāsikaṁ vatthaṁ ratanapaliveṭhanaṁ vā karonti,||
gandha-karaṇḍake vā naṁ nikkhipanti.|| ||
§
2. Evam eva kho bhikkhave navo ce pi bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||
Seyyathā pi, bhikkhave, Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti dīgha-rattaṁ hitāya sukhāya.|| ||
Idam assa sukha-samphassatāya vadāmi.|| ||
Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ sukha-samphassaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Yesaṁ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ maha-p-phalaṁ hoti mahā-nisaṁsaṁ.|| ||
Idam assa mahagghatāya vadāmi.|| ||
Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ mahagghaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadimi.|| ||
§
3. Majjhimo ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||
Seyyathā pi, bhikkhave, Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti dīgha-rattaṁ hitāya sukhāya.|| ||
Idam assa sukha-samphassatāya vadāmi.|| ||
Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ sukha-samphassaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Yesaṁ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ maha-p-phalaṁ hoti mahā-nisaṁsaṁ.|| ||
Idam assa mahagghatāya vadāmi.|| ||
Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ mahagghaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadimi.|| ||
§
4. Thero ce pi bhikkhave bhikkhu hoti sīlavā kalyāṇa-dhammo,||
idam assa suvanṇatāya vadāmi.|| ||
Seyyathā pi, bhikkhave, Kāsikaṁ vatthaṁ vaṇṇa-vantaṁ||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Ye kho pan'assa sevanti bhajanti payirupāsanti diṭṭh'ānugatiṁ āpajjanti,||
tesaṁ taṁ hoti dīgha-rattaṁ hitāya sukhāya.|| ||
Idam assa sukha-samphassatāya vadāmi.|| ||
Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ sukha-samphassaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
■
Yesaṁ kho pana so paṭigaṇhāti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ taṁ maha-p-phalaṁ hoti mahā-nisaṁsaṁ.|| ||
Idam assa mahagghatāya vadāmi.|| ||
Seyyathā pi taṁ bhikkhave Kāsikaṁ vatthaṁ mahagghaṁ,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadimi.|| ||
§
5. Eva-rūpo c'āyaṁ bhikkhave thero bhikkhu Saṅgha-majjhe [249] bhaṇati,||
tam enaṁ bhikkhū evam āhaṁsu: —||
'appa-saddā āyasmanto hotha,||
thero bhikkhū Dhammañ ca vinayañ ca bhaṇatī' ti.|| ||
[Tassa taṁ vacanaṁ ādheyyaṁ gacchati gandha-karaṇḍake va naṁ Kāsikavatthaṁ nikkhipanti.|| ||]
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:||
'Kāsikavatthūpamā bhavissāma na pothakūpamā' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||