Aṅguttara-Nikāya
III. Tika Nipāta
X. Loṇa-Phala Vagga
Sutta 100
Paṁsu-Dhovaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Santi, bhikkhave, jātarupassa oḷārikā upakkilesā:||
pajasu vālikā sakkharakṭhalā.|| ||
Tam enaṁ paṁsu-dhovako vā||
paṁsu-dhovakantevāsī vā||
doṇīyaṁ ākiritvā dhovatī||
sandhovati||
niddhovati.|| ||
Tasmiṁ pahīne tasmiṁ vyantikate santi jāta-rūpassa majjhima-sahagatā upakkilesā:||
sukhumanakkharā thūlavālikā.|| ||
Tam enaṁ paṁsu-dhovako vā||
paṁsu-dhovakantevāsīvā||
dhovati||
sandhovati||
niddhovati.|| ||
Tasmiṁ pahīne tasmiṁ vyantikate santi jāta-rūpassa sukhuma-sahagatā upakkilesā:||
sukhumavālikā kālajallikā.|| ||
Tam enaṁ paṁsu-dhovako vā||
paṁsu-dhovakantevāsī vā||
dhovati||
sandhovatī||
niddhovatī.|| ||
Tasmiṁ pahine tasmiṁ vyantikate athāparaṁ suvaṇṇasikatā'vasissanti.|| ||
■
2. Tam enaṁ suvaṇṇakāro vā||
suvaṇṇakārantevāsi vā||
taṁ jāta-rūpaṁ musāyaṁ pakkhipitvā dhamati sandhamati na [254] niddhamati.|| ||
Taṁ hoti jāta-rūpaṁ dhantaṁ sandhantaṁ aniddhantaṁ,||
anihitaṁ aninnītakasāvaṁ,||
na c'eva muduṁ hoti na ca kammanīyaṁ na ca pabhassaraṁ||
pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||
Hoti so bikkhave samayo yaṁ so||
suvañṇakāro vā||
suvaṇṇakārantevāsī vā||
taṁ jātarupaṁ dhamati||
sandhamati||
niddhamati.|| ||
Taṁ hoti jātarupaṁ dhantaṁ sandhantaṁ niddhantaṁ nihitaṁ ninnītakasāvaṁ,||
muduñ ca hoti kammanīyañ ca pabhassarañ ca,||
na ca pabhagu,||
sammā upeti kammāya.|| ||
Yassā yassā ca pilavdhanavikatiyā ākaṅkhata:||
yadi paṭṭakāya||
yadi kuṇḍalāya||
yadi gīveyyake||
yadi suvaṇṇamālāya||
tañ c'assu atthaṁ anubhoti.|| ||
■
3. Evam eva kho bikkhave santi adicittamanuyuttassa bhikkhuno oḷārikā upakkilesā:||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ.|| ||
Tam enaṁ sacetaso bhikkhū dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṁ gameti.|| ||
Tasmiṁ pahine tasmiṁ vyantikate santi adhicitta-manuyuttassa bikkhuno majjhimasahagatā upakkilesā:||
kāma-vitakko||
vayāpādavitakko||
vihiṁsā-vitakko.|| ||
Tam enaṁ sacetaso bhikkhū dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṁ gameti.|| ||
Tasmiṁ pahīne tasmiṁ vyantikate santi adicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā:||
jātivitakko||
jana-padavitakko||
anuviññatti-paṭisaṁyutto vitakko.|| ||
Tam enaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantikaroti anabhāvaṁ gameti.|| ||
Tasmiṁ pahīne tasmiṁ vyantikate athāparaṁ dhamma-vitakkā'vasissanti.|| ||
■
4. So hoti samādhi na c'eva santo||
nappaṇito||
nappaṭi-passaddhaladdho||
na ekodi-bhāvādhi-gato,||
sa-saṅkhāra-niggayha-vārita-vato.|| ||
Hoti so bhikkhave samayo,||
yaṁ taṁ cittaṁ ajjhattaṁ yeva santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
So hoti samādhi santo||
paṇīto||
paṭi-passaddhaladdho||
ekodi-bhāvādhi-gato,||
na sa-saṅkhāra-niggayha-vārita-vato.|| ||
Yassa yassa ca abhiññā-saccikaraṇīyassa dhammassa cittaṁ abhi- [255] ninnāmeti abhiññā-sacchi-kiriyāya,||
tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
5. So sace ākaṅkhati:|| ||
'Anekaviritaṁ iddhi-vidhaṁ pacc'anubhaveyyaṁ:|| ||
Eko pi hutvā bahudhā assaṁ,||
bahudhā pi hutvā eko assaṁ,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gaccheyyaṁ||
seyyathā pi ākāso,||
paṭhaviyā pi ummujjanimmujjaṁ kareyyaṁ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṁ||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kameyyaṁ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye evaṁ mahiddike evaṁ mah-ā-nubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ,||
yāva Brahma-lokā pi kāyena vasaṁ vatteyyan' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
6. So sace ākaṇakhati:|| ||
'Dibbāya sota-dhātuyā vusuddhāya atikkanta-mānusikāya ubho saddesuṇeyyaṁ dibbe ca mānuse ca ye dure santike ca' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
7. So sace ākaṅkhati:|| ||
'Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajāneyyaṁ,||
sarāgaṁ vā cittaṁ,||
"sarāgaṁ cittan" ti pajāneyyaṁ;||
vīta-rāgaṁ vā cittaṁ,||
"vīta-rāgaṁ cittan" ti pajāneyyaṁ;||
sadosaṁ vā cittaṁ,||
"sadosaṁ cittan" ti pajāneyyaṁ;||
vīta-dosaṁ vā cittaṁ,||
"vītadesaṁ cittan" ti pajāneyyaṁ;||
samohaṁ vā cittaṁ,||
"samohaṁ cittan" ti pajāneyyaṁ;||
vītamehaṁ vā cittaṁ,||
"vītamehaṁ cittan" ti pajāneyyaṁ;||
saṇakhittaṁ vā cittaṁ,||
"saṅkhittaṁ cittan" ti pajāneyyaṁ;||
vikkhittaṁ vā cittaṁ,||
"vikkhittaṁ cittan" ti pajāneyyaṁ;||
mahaggataṁ vā cittaṁ,||
"mahaggataṁ cittan" ti pajāneyyaṁ;||
amahaggataṁ vā cittaṁ,||
"amahaggataṁ cittan" ti pajāneyyaṁ;||
sa-uttaraṁ vā cittaṁ,||
"sa-uttaraṁ cittan" ti pajāneyyaṁ;||
anuttaraṁ vā cittaṁ,||
"anuttaraṁ cittaṁn" ti pajāneyyaṁ;||
samāhitaṁ vā cittaṁ,||
"samāhitaṁ cittan" ti pajāneyyaṁ;||
asamāhitaṁ vā cittaṁ,||
"asamāhitaṁ cittan" ti pajāneyyaṁ;||
sabbaṁ vitthāretabbaṁ vā cittaṁ,||
"sabbaṁ vitthāretabbaṁ cittan" ti pajāneyyaṁ;||
avimuttaṁ vā cittaṁ,||
"avimuttaṁ cittan" ti pajāneyyan;||
vimuttaṁ vā cittaṁ,||
"vimuttaṁ cittan" ti pajāneyyaṁ' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
8. So sace ākaṅkhati:|| ||
'Anekavihitaṁ pubbe-nivāsaṁ anussareyyaṁ,||
seyyath'idaṁ:|| ||
Ekam pi jāti,||
dve pi jātiyo,||
tisso pi jātiya,||
cetasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiye,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiye,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
"Amutrāsiṁ [256] evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭsaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ,||
evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ vanṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedi,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapannoti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyyan"' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
9. So sace ākaṅkhati:|| ||
'Dibbena cakkhunā visuddhena atikkanta-mānusakena||
satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacī succiritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannāti.|| ||
Iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyan"' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
10. So sace ākaṅkhati:|| ||
"Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññāvumuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyan" ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
§
[11][1] [pts][than] Adhicitta-manuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṁ mana-sikātabbāni:|| ||
Kālena kālaṁ samādhi-nimittaṁ mana-sikātabbaṁ||
kālena kālaṁ paggaha-nimittaṁ mana-sikātabbaṁ||
kālena kālaṁ upekkhā-nimittaṁ mana-sikātabbaṁ.|| ||
12. Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṁ samādhi-nimittaṁ yeva mana-sikareyya,||
ṭhānaṁ taṁ cittaṁ kosajjaya saṁvanteyya.|| ||
Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṁ paggaha-nimittaṁ yeva mana-sikareyya,||
ṭhānaṁ taṁ cittaṁ uddhaccāya saṁvanteyya.|| ||
Sace [257] bhikkhave adhicitta-manuyutto bhikkhu ekantaṁ upekkhā-nimittaṁ yeva mana-sikareyya,||
ṭhānaṁ taṁ cittaṁ na sammā samādhiyetha āsavānaṁ khayāya.|| ||
Yato ca kho bhikkhave adhicitta-manuyutto bhikkhu kālena kālaṁ samādhi-nimittaṁ mana-sikaroti,||
kālena kālaṁ paggaha-nimittaṁ mana-sikaroti,||
kālena kālaṁ upekkhā-nimittaṁ mana-sikaroti,||
taṁ hoti cittaṁ muduñ ca kamma-niyañ ca pabhassarañ ca na ca pabhaṅgu,||
sammā samādhayati āsavānaṁ khayāya.|| ||
■
13. Seyyathā pi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsi vi ukkaṁ bandhati,||
ukkaṁ pavdhitvā||
ukkā-mukhaṁ ālimpeti,||
ukkā-mukhaṁ ālimepatvā saṇḍāsena jāta-rūpaṁ gahetvā ukkāmukhe pakkhipitvā kālena kālaṁ abhidhamati,||
kālena kālaṁ udakena paripphoseti,||
kālena kālaṁ ajjh'upekkhati.|| ||
Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārentevāsi vā taṁ jāta-rūpaṁ ekantaṁ abhidhameyya,||
ṭhānaṁ taṁ jāta-rūpaṁ ḍaheyya.|| ||
Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jāta-rūpaṁ ekantaṁ udakena paripphoseyya,||
ṭhānaṁ taṁ jāta-rūpaṁ nibbāyeyya.|| ||
Sace bhikkhave suvaṇṇakāro vā suvanṇakārantevāsī vāi taṁ jāta-rūpaṁ ekantaṁ ajjh'upekkheyya,||
ṭhānaṁ taṁ jāta-rūpaṁ na sammā paripākaṁ gaccheyya.|| ||
Yato ca ko bhakkhave suvaṇṇakāro vā suvanṇakārantevāsi vā taṁ jāta-rūpaṁ kālena kālaṁ abhidhamati,||
kālena kālaṁ udakena paripphoseti,||
kālena kālaṁ ajjhepakkhati,||
taṁ hoti jāta-rūpaṁ muduñ ca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu sammā upeti kammāya.|| ||
Yassā yassā ca pilandhanavikatiyā ākaṅkhati:|| ||
Yadi paṭṭakāya yadi kuṭhalāya yadi gīveyyake yadi suvaṇṇamālāya tañ c'assu atthaṁ anubhoti.|| ||
■
14. Evam eva kho bhikkhave adicittamanuyttena bhikkhūnā tīṇi nimittāni kālena kālaja mana-sikātabbāni:|| ||
Kālena kālaṁ samādhi-nimittaṁ mana-sikātabbaṁ,||
kālena kālaṁ paggaha-nimittaṁ mana-sikātabbaṁ,||
kālena kālaṁ upekkhā-nimittaṁ mana-sikātabbaṁ.|| ||
Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṁ samādinimittaṁ yeva [258] mana-sikareyya,||
ṭhānaṁ taṁ cittaṁ kosajjaya saṁvatteyya.|| ||
Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṁ paggaha-nimittaṁ yeva mana-sikareyya,||
ṭhānaṁ taṁ cittaṁ uddhaccāya saṁvanteyya.|| ||
Sace bhikkhave adhicitta-manuyutto bhikkhu ekantaṁ upekkhā-nimittaṁ yeva mana-sikareyya,||
ṭhānaṁ taṁ cittaṁ na sammā samādhiyetha āsavānaṁ khayāya.|| ||
Yato ca kho bhikkhave adhicitta-manuyutto bhikkhu kālena kālaṁ samādhi-nimittaṁ mana-sikaroti,||
kālena kālaṁ paggaha-nimittaṁ mana-sikaroti,||
kālena kālaṁ upekkhā-nimittaṁ mana-sikaroti,||
taṁ hoti cittaṁ muduñca kammanīyañ ca pabhassarañ ca na ca pabhaṅgu,||
sammā samādhiyati āsavānaṁ khayāya.|| ||
Yassa yassa ca abhiññā sacchi-karaṇīyassa dhammassa cittaṁ abhininnāmeti.|| ||
Abhiññā sacchi-kiriyāya,||
tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
§
15. So sace ākaṅkhati:|| ||
'Anekaviritaṁ iddhi-vidhaṁ pacc'anubhaveyyaṁ:|| ||
Eko pi hutvā bahudhā assaṁ,||
bahudhā pi hutvā eko assaṁ,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gaccheyyaṁ||
seyyathā pi ākāso,||
paṭhaviyā pi ummujjanimmujjaṁ kareyyaṁ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṁ||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kameyyaṁ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye evaṁ mahiddike evaṁ mah-ā-nubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ,||
yāva Brahma-lokā pi kāyena vasaṁ vatteyyan' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
16. So sace ākaṇakhati:|| ||
'Dibbāya sota-dhātuyā vusuddhāya atikkanta-mānusikāya ubho saddesuṇeyyaṁ dibbe ca mānuse ca ye dure santike ca' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
17. So sace ākaṅkhati:|| ||
'Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajāneyyaṁ,||
sarāgaṁ vā cittaṁ,||
"sarāgaṁ cittan" ti pajāneyyaṁ;||
vīta-rāgaṁ vā cittaṁ,||
"vīta-rāgaṁ cittan" ti pajāneyyaṁ;||
sadosaṁ vā cittaṁ,||
"sadosaṁ cittan" ti pajāneyyaṁ;||
vīta-dosaṁ vā cittaṁ,||
"vītadesaṁ cittan" ti pajāneyyaṁ;||
samohaṁ vā cittaṁ,||
"samohaṁ cittan" ti pajāneyyaṁ;||
vītamehaṁ vā cittaṁ,||
"vītamehaṁ cittan" ti pajāneyyaṁ;||
saṇakhittaṁ vā cittaṁ,||
"saṅkhittaṁ cittan" ti pajāneyyaṁ;||
vikkhittaṁ vā cittaṁ,||
"vikkhittaṁ cittan" ti pajāneyyaṁ;||
mahaggataṁ vā cittaṁ,||
"mahaggataṁ cittan" ti pajāneyyaṁ;||
amahaggataṁ vā cittaṁ,||
"amahaggataṁ cittan" ti pajāneyyaṁ;||
sa-uttaraṁ vā cittaṁ,||
"sa-uttaraṁ cittan" ti pajāneyyaṁ;||
anuttaraṁ vā cittaṁ,||
"anuttaraṁ cittaṁn" ti pajāneyyaṁ;||
samāhitaṁ vā cittaṁ,||
"samāhitaṁ cittan" ti pajāneyyaṁ;||
asamāhitaṁ vā cittaṁ,||
"asamāhitaṁ cittan" ti pajāneyyaṁ;||
sabbaṁ vitthāretabbaṁ vā cittaṁ,||
"sabbaṁ vitthāretabbaṁ cittan" ti pajāneyyaṁ;||
avimuttaṁ vā cittaṁ,||
"avimuttaṁ cittan" ti pajāneyyan;||
vimuttaṁ vā cittaṁ,||
"vimuttaṁ cittan" ti pajāneyyaṁ' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
18. So sace ākaṅkhati:|| ||
'Anekavihitaṁ pubbe-nivāsaṁ anussareyyaṁ,||
seyyath'idaṁ:|| ||
Ekam pi jāti,||
dve pi jātiyo,||
tisso pi jātiya,||
cetasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiye,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiye,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
"Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭsaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ,||
evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ vanṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedi,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapannoti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyyan"' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
19. So sace ākaṅkhati:|| ||
'Dibbena cakkhunā visuddhena atikkanta-mānusakena||
satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacī succiritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannāti.|| ||
Iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyan"' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
■
20. So sace ākaṅkhati:|| ||
'Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññāvumuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||
Tata tatr'eva sakkhiabbataṁ pāpuṇāti sati sati āyatane.|| ||
Mahā-Paṇṇāsaka Samatta Dutiyo
[1] BJT and Access to Insight list this as a separate sutta.