Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 101

Pubbe'va Sambodha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pubbe'va me bhikhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Ko nu kho loke assādo,||
ko ādinavo,||
kiṁ nissaraṇan' ti?|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Yaṁ kho loke paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ loke assādo.|| ||

Yaṁ loke anicco dukkho vipariṇāma-dhammo,||
ayaṁ loke ādīnavo.|| ||

Yaṁ loke chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ loke nissaraṇan' ti.|| ||

 

§

 

2. Yāva kīvañ c'āhaṁ bikkhave evaṁ lokassa assādañ ca [259] assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nā abbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave sa-devake loke samarake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddo paccaññāsiṁ.|| ||

Yato ca kho ahaṁ bhikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||

Ñāṇañ ca pana me dassanaṁ udapādi:|| ||

'Akuppā me ceto-vimutti.|| ||

Ayam antimā jāti.|| ||

N'atthi dāni puna-b-bhavo' ti.|| ||

 

§

 

3. Lokass-ā-haṁ bhikkhave assāda-pariyesanaṁ avariṁ.|| ||

Yo loke assādo,||
tad ajjhagamaṁ.|| ||

Yāvatako loke assādo,||
paññāya me so su-diṭṭho.|| ||

Lokass-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ.|| ||

Yo loke ādīnavo,||
tad ajjha-gamaṁ.|| ||

Yāvatako loke ādīnavo,||
paññāya me eso su-diṭṭho.|| ||

Lokass-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ.|| ||

Yaṁ loke nissaraṇaṁ,||
tad ajjha-gamaṁ.|| ||

Yāvatakaṁ loke nissaraṇaṁ,||
paññāya me etaṁ su-diṭṭhaṁ.|| ||

 

§

 

4. Yāva kīvañ c'āhaṁ bikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nā abbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave sa-devake loke samarake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddo paccaññāsiṁ.|| ||

Yato ca kho ahaṁ bhikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||

Ñāṇañ ca pana me dassanaṁ udapādi:|| ||

'Akuppā me ceto-vimutti.|| ||

Ayam antimā jāti.|| ||

N'atthi dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement