Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 101
Pubbe'va Sambodha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pubbe'va me bhikhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||
'Ko nu kho loke assādo,||
ko ādinavo,||
kiṁ nissaraṇan' ti?|| ||
Tassa mayhaṁ bhikkhave etad ahosi:|| ||
'Yaṁ kho loke paṭicca uppajjati sukhaṁ somanassaṁ,||
ayaṁ loke assādo.|| ||
Yaṁ loke anicco dukkho vipariṇāma-dhammo,||
ayaṁ loke ādīnavo.|| ||
Yaṁ loke chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ loke nissaraṇan' ti.|| ||
§
2. Yāva kīvañ c'āhaṁ bikkhave evaṁ lokassa assādañ ca [259] assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nā abbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave sa-devake loke samarake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddo paccaññāsiṁ.|| ||
Yato ca kho ahaṁ bhikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||
Ñāṇañ ca pana me dassanaṁ udapādi:|| ||
'Akuppā me ceto-vimutti.|| ||
Ayam antimā jāti.|| ||
N'atthi dāni puna-b-bhavo' ti.|| ||
§
3. Lokass-ā-haṁ bhikkhave assāda-pariyesanaṁ avariṁ.|| ||
Yo loke assādo,||
tad ajjhagamaṁ.|| ||
Yāvatako loke assādo,||
paññāya me so su-diṭṭho.|| ||
Lokass-ā-haṁ bhikkhave ādīnava-pariyesanaṁ acariṁ.|| ||
Yo loke ādīnavo,||
tad ajjha-gamaṁ.|| ||
Yāvatako loke ādīnavo,||
paññāya me eso su-diṭṭho.|| ||
Lokass-ā-haṁ bhikkhave nissaraṇa-pariyesanaṁ acariṁ.|| ||
Yaṁ loke nissaraṇaṁ,||
tad ajjha-gamaṁ.|| ||
Yāvatakaṁ loke nissaraṇaṁ,||
paññāya me etaṁ su-diṭṭhaṁ.|| ||
§
4. Yāva kīvañ c'āhaṁ bikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ nā abbhaññāsiṁ,||
n'eva tāvāhaṁ bhikkhave sa-devake loke samarake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddo paccaññāsiṁ.|| ||
Yato ca kho ahaṁ bhikkhave evaṁ lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||
Ñāṇañ ca pana me dassanaṁ udapādi:|| ||
'Akuppā me ceto-vimutti.|| ||
Ayam antimā jāti.|| ||
N'atthi dāni puna-b-bhavo'" ti.|| ||