Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 102
Assāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"No ce taṁ bhikkhave loke assādo abhavissa,||
na-y-idaṁ sattā loke sārajjeya yuṁ.|| ||
Yasmā ca kho bhikkhave atthi loke assādo,||
tasmā sattā loke sārajjanati.|| ||
No ce taṁ bhikkhave loke ādīnavo abhavissa,||
na-y-idaṁ sattā loke nibbindeyyuṁ.|| ||
Yasmā ca kho bhikkhave atthi loke ādīnavo,||
tasmā sattā loke nibbindanti.|| ||
No ce taṁ bhikkhave loke nissaraṇaṁ abhavissa,||
na-y-idaṁ sattā loke nissareyyuṁ.|| ||
Yasmā ca kho bhikkhave atthi loke nissaraṇaṁ,||
tasmā sattā lokambhā nissaranti.|| ||
§
Yāva kīvañ cā bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ na abbhaññāsuṁ,||
n'eva tāva bhikkhave sattā sa-devake lokā sa-Mārake sa-brahmake -||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā vihariṁsu.|| ||
Yato ca kho bhikkhave sattā lokassa assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ abbhaññāsuṁ,||
atha bhikkhave sattā sa-devake lokā sa-Mārake sa-brahmake -||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā viharantī ti.|| ||
§
Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādanavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ na-p-pajānanti,||
na me te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||
Na ca pana te āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañ ca assādato ādīnavañ ca ādanavato nissaraṇañ ca nissaraṇato yathā-bhūtaṁ pajānanti,||
te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||
Te ca pan'āyasmanto sāmaññ'atthañ ca vā brahmaññ'atthañ ca diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||