Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 104
Atitti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tinṇaṁ bhikkhave paṭisevanāya n'atthi titti.|| ||
Katamesaṁ tiṇṇaṁ?|| ||
Soppassa bhikkhave paṭisevanāya n'atthi titti.|| ||
Surā-merayapānassa bhikkhave paṭisevanāya n'atthi titti.|| ||
Methuna-dhamma-samāpattiyā bhikkhave paṭisevanāya n'atthi titti.|| ||
Imesaṁ kho bhikkhave tinṇaṁ paṭisevanāya n'atthi tintī" ti.|| ||