Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 104

Atitti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[261]

[1][pts][olds][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tinṇaṁ bhikkhave paṭisevanāya n'atthi titti.|| ||

Katamesaṁ tiṇṇaṁ?|| ||

Soppassa bhikkhave paṭisevanāya n'atthi titti.|| ||

Surā-merayapānassa bhikkhave paṭisevanāya n'atthi titti.|| ||

Methuna-dhamma-samāpattiyā bhikkhave paṭisevanāya n'atthi titti.|| ||

Imesaṁ kho bhikkhave tinṇaṁ paṭisevanāya n'atthi tintī" ti.|| ||

 


Copyright Statement