Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 107

Paṭhama Nidāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudayāya.|| ||

Katamāni tīṇi?|| ||

Lobo nidānaṁ kammānaṁ samudayāya.|| ||

Doso nidānaṁ kammānaṁ samudayāya.|| ||

Moho nidānaṁ kammānaṁ samudayāya.|| ||

Yaṁ bhikkhave lobha-pakataṁ kammaṁ||
lobha-jaṁ||
lobha-nidānaṁ||
lobha-samudayaṁ.|| ||

Taṁ kammā akusalaṁ,||
taṁ kammaṁ sāvajjaṁ,||
taṁ kammaṁ dukkha-vipākaṁ,||
taṁ kammaṁ kamma-samudayāya saṁvaṭṭati.|| ||

Na taṁ kammaṁ kamma-nirodhāya saṁvaṭṭati.|| ||

Yaṁ bhikkhave dosa-pakataṁ kammaṁ||
dosa-jaṁ||
dosa-nidānaṁ||
dosa-samudayaṁ.|| ||

Taṁ kammaṁ akusalaṁ,||
taṁ kammaṁ sāvajjaṁ,||
taṁ kammaṁ dukkha-vipākaṁ,||
taṁ kammaṁ kamma-samudayāya saṁvaṭṭati.|| ||

Na taṁ kammā kamma-nirodhāya saṁvaṭṭati.|| ||

Yaṁ bhikkhave moha-pakataṁ kammaṁ||
moha-jaṁ||
moha-nidānaṁ||
moha-samudayaṁ.|| ||

Taṁ kammā akusalaṁ,||
taṁ kammaṁ sāvajjaṁ,||
taṁ kammaṁ dukkha-vipākaṁ,||
taṁ kammaṁ kamma-samudayāya saṁvaṭṭati.|| ||

Na taṁ kammā kamma-nirodhāya saṁvaṭṭati.|| ||

Imāni ko bhikkhave tīni nidānāni kammānaṁ samudayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement