Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 107
Paṭhama Nidāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudayāya.|| ||
Katamāni tīṇi?|| ||
Lobo nidānaṁ kammānaṁ samudayāya.|| ||
Doso nidānaṁ kammānaṁ samudayāya.|| ||
Moho nidānaṁ kammānaṁ samudayāya.|| ||
Yaṁ bhikkhave lobha-pakataṁ kammaṁ||
lobha-jaṁ||
lobha-nidānaṁ||
lobha-samudayaṁ.|| ||
Taṁ kammā akusalaṁ,||
taṁ kammaṁ sāvajjaṁ,||
taṁ kammaṁ dukkha-vipākaṁ,||
taṁ kammaṁ kamma-samudayāya saṁvaṭṭati.|| ||
Na taṁ kammaṁ kamma-nirodhāya saṁvaṭṭati.|| ||
Yaṁ bhikkhave dosa-pakataṁ kammaṁ||
dosa-jaṁ||
dosa-nidānaṁ||
dosa-samudayaṁ.|| ||
Taṁ kammaṁ akusalaṁ,||
taṁ kammaṁ sāvajjaṁ,||
taṁ kammaṁ dukkha-vipākaṁ,||
taṁ kammaṁ kamma-samudayāya saṁvaṭṭati.|| ||
Na taṁ kammā kamma-nirodhāya saṁvaṭṭati.|| ||
Yaṁ bhikkhave moha-pakataṁ kammaṁ||
moha-jaṁ||
moha-nidānaṁ||
moha-samudayaṁ.|| ||
Taṁ kammā akusalaṁ,||
taṁ kammaṁ sāvajjaṁ,||
taṁ kammaṁ dukkha-vipākaṁ,||
taṁ kammaṁ kamma-samudayāya saṁvaṭṭati.|| ||
Na taṁ kammā kamma-nirodhāya saṁvaṭṭati.|| ||
Imāni ko bhikkhave tīni nidānāni kammānaṁ samudayāya" ti.|| ||