Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 108
Dutiya Nidāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudayāya.|| ||
Katamāni tīṇi?|| ||
Alobho nidānaṁ kammānaṁ samudayāya.|| ||
Adoso nidānaṁ kammānaṁ samudayāya.|| ||
Amoho nidānaṁ kammānaṁ samudāyāya.|| ||
Yaṁ bhikkhave alobha-pakataṁ kammā||
alobha-jaṁ||
alobha-nidānaṁ||
alobha-samudayaṁ.|| ||
Taṁ kammaṁ kusalaṁ,||
taṁ kammaṁ anavajjaṁ,||
taṁ kammaṁ sukkha-vipākaṁ,||
taṁ kammaṁ kammana-nirodhāya saṁvaṭṭati.|| ||
Na taṁ kammā kamma-samudayāya saṁvaṭṭati.|| ||
Yaṁ bhikkhave adosa-pakataṁ kammaṁ||
adosa-jaṁ||
adosa-nidānaṁ||
adosa-samudayaṁ.|| ||
Taṁ kammaṁ kusalaṁ,||
taṁ kammaṁ anavajjaṁ,||
taṁ kammaṁ sukkha-vipākaṁ,||
taṁ kammaṁ kammana-nirodhāya saṁvaṭṭati.|| ||
Na taṁ kammā kamma-samudayāya saṁvaṭṭati.|| ||
Yaṁ bhikkhave amoha-pakataṁ kammaṁ||
amoha-jaṁ||
amoha-nidānaṁ||
amoha-samudayaṁ.|| ||
Taṁ kammaṁ kusalaṁ,||
taṁ kammaṁ anavajjaṁ,||
taṁ kammaṁ sukkha-vipākaṁ,||
taṁ kammaṁ kammana-nirodhāya saṁvaṭṭati.|| ||
Na taṁ kammā kamma-samudayāya saṁvaṭṭati.|| ||
Imāni ko bhikkhave tīni nidānāni kammānaṁ samudayāya" ti.|| ||