Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga

Sutta 108

Dutiya Nidāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudayāya.|| ||

Katamāni tīṇi?|| ||

Alobho nidānaṁ kammānaṁ samudayāya.|| ||

Adoso nidānaṁ kammānaṁ samudayāya.|| ||

Amoho nidānaṁ kammānaṁ samudāyāya.|| ||

Yaṁ bhikkhave alobha-pakataṁ kammā||
alobha-jaṁ||
alobha-nidānaṁ||
alobha-samudayaṁ.|| ||

Taṁ kammaṁ kusalaṁ,||
taṁ kammaṁ anavajjaṁ,||
taṁ kammaṁ sukkha-vipākaṁ,||
taṁ kammaṁ kammana-nirodhāya saṁvaṭṭati.|| ||

Na taṁ kammā kamma-samudayāya saṁvaṭṭati.|| ||

Yaṁ bhikkhave adosa-pakataṁ kammaṁ||
adosa-jaṁ||
adosa-nidānaṁ||
adosa-samudayaṁ.|| ||

Taṁ kammaṁ kusalaṁ,||
taṁ kammaṁ anavajjaṁ,||
taṁ kammaṁ sukkha-vipākaṁ,||
taṁ kammaṁ kammana-nirodhāya saṁvaṭṭati.|| ||

Na taṁ kammā kamma-samudayāya saṁvaṭṭati.|| ||

Yaṁ bhikkhave amoha-pakataṁ kammaṁ||
amoha-jaṁ||
amoha-nidānaṁ||
amoha-samudayaṁ.|| ||

Taṁ kammaṁ kusalaṁ,||
taṁ kammaṁ anavajjaṁ,||
taṁ kammaṁ sukkha-vipākaṁ,||
taṁ kammaṁ kammana-nirodhāya saṁvaṭṭati.|| ||

Na taṁ kammā kamma-samudayāya saṁvaṭṭati.|| ||

Imāni ko bhikkhave tīni nidānāni kammānaṁ samudayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement