Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 109
Tatiya Nidāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bikkhave nidānāni kammānaṁ samudayāya.|| ||
Katamāni tīni?|| ||
Atīte bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||
Anāgate bhikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||
Paccuppanne bikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||
§
2. Kathañ ca bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati?|| ||
Atīte bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti.|| ||
Tassa atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.|| ||
Chanda-jāto tehi dhammehi saññutto hoti.|| ||
Etahaṁ bikkhave saṁyojanaṁ vadāmi,||
yo cetaso sārāgo.|| ||
Evaṁ kho bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||
■
3. Kathañ ca bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati?|| ||
Anāgate bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti.|| ||
Tassa anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.|| ||
Chanda-jāto tehi dhammehi saññutto hoti.|| ||
Etahaṁ bhikkhave saṁyojanaṁ vadāmi,||
yo cetaso sārāgo.|| ||
Evaṁ kho bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||
■
4. Kathañ ca bhikkhave pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati?|| ||
Paccuppanne bhikkave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti.|| ||
Tassa pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.|| ||
Chanda-jāto tehi dhammehi saññutto hoti.|| ||
Etahaṁ bhikkhave saṁyojanaṁ vadāmi,||
yo cetaso sārāgo.|| ||
Evaṁ kho bhikkhave pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando jāyati.|| ||
Imāni kho bikkhave tīṇi nidānāni kammānaṁ samudayāyā" ti.|| ||