Aṅguttara-Nikāya
III. Tika Nipāta
XI. Sambodhi Vagga
Sutta 110
Catuttha Nidāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudāyāya.|| ||
Katamāni tīṇī?|| ||
Atīte bhikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||
Anāgate bhikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||
Paccuppanne bikkhave chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||
§
2. Kathañ ca bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati?|| ||
Atītānaṁ bhikkave chanda-rāga-ṭ-ṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti.|| ||
Āyatiṁ vipātaṁ viditvā tad abhinivaddheti.|| ||
Tad abhinivaddhetvā cetasā abhivirāchetvā paññāya ativijjha passati.|| ||
Evaṁ kho bhikkhave atīte chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||
■
3. Kathañ ca bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati?|| ||
Anāgatānaṁ bhikkave chanda-rāga-ṭ-ṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti.|| ||
Āyatiṁ vipātaṁ viditvā tad abhinivaddheti.|| ||
Tad abhinivaddhetvā cetasā abhivirāchetvā paññāya ativijjha passati.|| ||
Evaṁ kho bhikkhave anāgate chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||
■
4. Kathañ ca bhikkhave pacc'uppanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati?|| ||
Paccuppannānaṁ bhikkave chanda-rāga-ṭ-ṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti.|| ||
Āyatiṁ vipātaṁ viditvā tad abhinivaddheti.|| ||
Tad abhinivaddhetvā cetasā abhivirāchetvā paññāya ativijjha passati.|| ||
Evaṁ kho bhikkhave paccupanne chanda-rāga-ṭ-ṭhānīye dhamme ārabbha chando na jāyati.|| ||
Imāni ko bhikkhave tīni nidānāni kammānaṁ samudayāyāti.|| ||
Sambodhi Vagga Paṭhama