Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 111
Āpāyika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo'me bikkhave āpāyikā nerayikā idama-p-pahāya.|| ||
Katame tayo?|| ||
[266] Yo ca abrahma-cārī brahma-cārī paṭiñño.|| ||
Yo ca suddhaṁ brahma-cariṁ parisuddham Brahma-cariyaṁ carantaṁ amūlakena abrahma-cariyena anuddhaṁseti.|| ||
Yo c'āyaṁ evaṁ-vādī evaṁ diṭṭhi 'n'atthi kāmesu doso' ti,||
so kāmesu pātavyataṁ āpajjati.|| ||
Ime ko bhikkhave tayo āpāyikā nerayikā idam appahāyā" ti.|| ||