Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 111

Āpāyika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[265]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bikkhave āpāyikā nerayikā idama-p-pahāya.|| ||

Katame tayo?|| ||

[266] Yo ca abrahma-cārī brahma-cārī paṭiñño.|| ||

Yo ca suddhaṃ brahma-cariṃ parisuddham Brahma-cariyaṃ carantaṃ amūlakena abrahma-cariyena anuddhaṃseti.|| ||

Yo c'āyaṃ evaṃ-vādī evaṃ diṭṭhi 'n'atthi kāmesu doso' ti,||
so kāmesu pātavyataṃ āpajjati.|| ||

Ime ko bhikkhave tayo āpāyikā nerayikā idam appahāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement