Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 112

Dullabha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tiṇṇaṁ bikkhave pātu-bhāve dullabo lokasmiṁ.|| ||

Katamesaṁ tiṇṇaṁ?|| ||

Tathāgatassa bikkhave arahato Sammā Sambuddhassa pātu-bhāve dullabho lokasmiṁ.|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṁ.|| ||

Kataññū katavedī puggalo dullabho lokasmiṁ.|| ||

Imesaṁ kho bhikkhave tinṇaṁ pātu-bhāvo dullabho lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement