Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 112
Dullabha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tiṇṇaṁ bikkhave pātu-bhāve dullabo lokasmiṁ.|| ||
Katamesaṁ tiṇṇaṁ?|| ||
Tathāgatassa bikkhave arahato Sammā Sambuddhassa pātu-bhāve dullabho lokasmiṁ.|| ||
Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṁ.|| ||
Kataññū katavedī puggalo dullabho lokasmiṁ.|| ||
Imesaṁ kho bhikkhave tinṇaṁ pātu-bhāvo dullabho lokasmin" ti.|| ||