Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 114
Āneñja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo'me bhikkave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame tayo?|| ||
Idha, bhikkhave, ekacco puggalo sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā,||
nānātta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||
Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṁ kurumāno Ākāsānañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
■
Ākāsānañ-c'āyatan'ūpagānaṁ bhikkhave devānaṁ vīsatiṁ kappa-sahassāni āyu-p-pamāṇaṁ.|| ||
Tatra puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||
■
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.|| ||
■
Ayaṁ ko bhikkhave viseso,||
ayaṁ adhippāyoso,||
idaṁ nānā-karanaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
§
[2][pts][olds] Puna ca paraṁ bhikkhave idh'ekacco puggalo sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||
Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṁ kurumāno Viññāṇañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
■
Viññāṇañ-c'āyatan'ūpagānaṁ bhikkhave devānaṁ cattārīsaṁ kappa-sahassāni āyu-p-pamāṇaṁ.|| ||
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||
■
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.|| ||
■
Ayaṁ kho bhikkhave viseso,||
ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ [268] sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
§
[3][pts][olds] Puna ca paraṁ bhikkhave idh'ekacco puggalo sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'N'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||
Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṁ kurumāno Ākiñ caññ'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||
■
Ākiñ caññ'āyatan'ūpagānaṁ bhikkhave devānaṁ saṭṭhiṁ kappa-sahassāni āyu-p-pamāṇaṁ.|| ||
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||
■
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.|| ||
■
Ayaṁ ko bhikkhave viseso,||
ayaṁ adhippāyoso,||
idaṁ nānā-karanaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||
Ime ko bikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||