Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 114

Āneñja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][pts][olds][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Idha, bhikkhave, ekacco puggalo sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā,||
nānātta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||

Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṁ kurumāno Ākāsānañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ākāsānañ-c'āyatan'ūpagānaṁ bhikkhave devānaṁ vīsatiṁ kappa-sahassāni āyu-p-pamāṇaṁ.|| ||

Tatra puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.|| ||

Ayaṁ ko bhikkhave viseso,||
ayaṁ adhippāyoso,||
idaṁ nānā-karanaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

 

§

 

[2][pts][olds] Puna ca paraṁ bhikkhave idh'ekacco puggalo sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||

Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṁ kurumāno Viññāṇañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Viññāṇañ-c'āyatan'ūpagānaṁ bhikkhave devānaṁ cattārīsaṁ kappa-sahassāni āyu-p-pamāṇaṁ.|| ||

Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.|| ||

Ayaṁ kho bhikkhave viseso,||
ayaṁ adhippāyo,||
idaṁ nānā-karaṇaṁ [268] sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

 

§

 

[3][pts][olds] Puna ca paraṁ bhikkhave idh'ekacco puggalo sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'N'atthi kiñci' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

So tad assādeti tan nikāmeti,||
tena ca vittiṁ āpajjati.|| ||

Tatra ṭhito tad adhimutto tabbahula-vihārī aparihino kālaṁ kurumāno Ākiñ caññ'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ uppajjati.|| ||

Ākiñ caññ'āyatan'ūpagānaṁ bhikkhave devānaṁ saṭṭhiṁ kappa-sahassāni āyu-p-pamāṇaṁ.|| ||

Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā Nirayam pi gacchati,||
tiracchāna-yonim pi gacchati,||
petti-visayam pi gacchati.|| ||

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamānaṁ,||
taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati.|| ||

Ayaṁ ko bhikkhave viseso,||
ayaṁ adhippāyoso,||
idaṁ nānā-karanaṁ sutavato ariya-sāvakassa a-s-sutavatā puthujjanena yad idaṁ gatiyā upapattiyā sati.|| ||

Ime ko bikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement