Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 115
Vipatti-Sampadā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave vipattiyo.|| ||
Katamā tisso?|| ||
Sila-vipatti,||
citta-vipatti,||
diṭṭhi-vipatti.|| ||
■
Katamā ca bhikkhave sīla-vipatti?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti.|| ||
Pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti.|| ||
Ayaṁ vuccati bhikkhave sīla-vipatti.|| ||
■
Katamā ca bhikkhave citta-vipatti?|| ||
Idha, bhikkhave, ekacco abhijjhālū hoti:||
vyāpanna-citto hoti.|| ||
Ayaṁ vuccati bhikkhave citta-vipatti.|| ||
■
Katamā ca bhikkhave diṭṭhi-vipatti?|| ||
Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti.|| ||
Viparīta-dassano n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi [269] sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
natti mātā,||
n'atthi pitā,||
natti sattā opapātikā,||
natti loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||
Ayaṁ vuccati bhikkave diṭṭhi-vipatti.|| ||
■
Sīla-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Citta-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Diṭṭhi-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Imā ko bhikkhave tisso vipattiyo.|| ||
§
Tisso imā bhikkave sampadā.|| ||
Katamā tisso?|| ||
Sīla-sampadā||
citta-sampadā||
diṭṭhi-sampadā.|| ||
■
Katamā ca bhikkhave sīla-sampadā?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pusuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivarato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||
Ayaṁ vuccati bhikkave sīla-sampadā.|| ||
■
Katamā ca bhikkhave citta-sampadā?|| ||
Idha, bhikkhave, ekacco anabhijjhalū hoti,||
avyāpanna-citto hoti.|| ||
Ayaṁ vuccati bhikkhave citta-sampadā.|| ||
■
Katamā ca bhikkhave diṭṭhi-sampadā?|| ||
Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti aviparita-dassano: atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atti sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||
Ayaṁ vuccati bhikkhave diṭṭhi-sampadā.|| ||
■
[270] Sīla-sampada-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Citta-sampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁlokaṁ upapajjanti.|| ||
Diṭṭhi-sampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī.|| ||
Imā kho bhikkhave tisso sampadā" ti.|| ||