Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 115

Vipatti-Sampadā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[268]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vipattiyo.|| ||

Katamā tisso?|| ||

Sila-vipatti,||
citta-vipatti,||
diṭṭhi-vipatti.|| ||

Katamā ca bhikkhave sīla-vipatti?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti.|| ||

Pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti.|| ||

Ayaṁ vuccati bhikkhave sīla-vipatti.|| ||

Katamā ca bhikkhave citta-vipatti?|| ||

Idha, bhikkhave, ekacco abhijjhālū hoti:||
vyāpanna-citto hoti.|| ||

Ayaṁ vuccati bhikkhave citta-vipatti.|| ||

Katamā ca bhikkhave diṭṭhi-vipatti?|| ||

Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti.|| ||

Viparīta-dassano n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi [269] sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
natti mātā,||
n'atthi pitā,||
natti sattā opapātikā,||
natti loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Ayaṁ vuccati bhikkave diṭṭhi-vipatti.|| ||

Sīla-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||

Citta-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||

Diṭṭhi-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||

Imā ko bhikkhave tisso vipattiyo.|| ||

 

§

 

Tisso imā bhikkave sampadā.|| ||

Katamā tisso?|| ||

Sīla-sampadā||
citta-sampadā||
diṭṭhi-sampadā.|| ||

Katamā ca bhikkhave sīla-sampadā?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pusuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivarato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||

Ayaṁ vuccati bhikkave sīla-sampadā.|| ||

Katamā ca bhikkhave citta-sampadā?|| ||

Idha, bhikkhave, ekacco anabhijjhalū hoti,||
avyāpanna-citto hoti.|| ||

Ayaṁ vuccati bhikkhave citta-sampadā.|| ||

Katamā ca bhikkhave diṭṭhi-sampadā?|| ||

Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti aviparita-dassano: atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atti sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Ayaṁ vuccati bhikkhave diṭṭhi-sampadā.|| ||

[270] Sīla-sampada-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Citta-sampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁlokaṁ upapajjanti.|| ||

Diṭṭhi-sampadā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī.|| ||

Imā kho bhikkhave tisso sampadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement