Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 116
Apaññaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave vipattiyo.|| ||
Katamā tisso?|| ||
Sila-vipatti,||
citta-vipatti,||
diṭṭhi-vipatti.|| ||
■
Katamā ca bhikkhave sīla-vipatti?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchācārī hoti,||
musā-vādī hoti||
pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti.|| ||
Ayaṁ vuccati bhikkhave sīla-vipatti.|| ||
■
Katamā ca bhikkhave citta-vipatti?|| ||
Idha, bhikkhave, ekacco abhijjhālū hoti:||
vyāpanna-citto hoti.|| ||
Ayaṁ vuccati bhikkhave citta vipatti.|| ||
■
Katamā ca bhikkhave diṭṭhi-vipatti?|| ||
Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti.|| ||
Viparīta-dassano n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
natti mātā,||
n'atthi pitā,||
natti sattā opapātikā,||
natti loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī.|| ||
Ayaṁ vuccati bhikkave diṭṭhi-vipatti.|| ||
■
Seyyathā pi, bhikkhave, apaṇṇako maṇi uddhaṁ khitto yena yen'eva patiṭṭhāti,||
suppati-ṭ-ṭhitaṁ yeva patiṭṭhāti.|| ||
Evam eva kho bhikkhave sila-vipatti hetu vā sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjanti.|| ||
Citta-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Diṭṭhi-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Imā ko bhikkhave tisso vipattiyo.|| ||
§
Tisso imā bhikkave sampadā.|| ||
Katamā tisso?|| ||
Sīla-sampadā||
citta-sampadā||
diṭṭhi-sampadā.|| ||
■
Katamā ca bhikkhave sīla-sampadā?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pusuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivarato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||
Ayaṁ vuccati bhikkave sīla-sampadā.|| ||
■
Katamā ca bhikkhave citta-sampadā?|| ||
Idha, bhikkhave, ekacco anabhijjhalū hoti,||
avyāpanna-citto hoti.|| ||
Ayaṁ vuccati bhikkhave citta-sampadā.|| ||
■
Katamā ca bhikkhave diṭṭhi-sampadā?|| ||
Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti aviparitadassano: atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atti sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||
Ayaṁ vuccati bhikkhave diṭṭhi-sampadā.|| ||
■
Seyyathā pi, bhikkhave, apaṇṇako maṇi uddhaṁ khitto yena yen'eva patiṭṭhāti,||
suppati-ṭ-ṭhitaṁ yeva patiṭṭhāti.|| ||
Evam eva kho bhikkhave sila-sampadā-hetu vā sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Citta-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Diṭṭhi-vipatti-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Imā kho bhikkhave tisso sampadā" ti.|| ||