Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 117
Kammanta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave vipattiyo.|| ||
Katamā tisso?|| ||
Kammanta-vipatti,||
ājīva-vipatti,||
diṭṭhi-vipatti.|| ||
■
Katamā ca bhikkhave kammanta-vipatti?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāme-sumicchācārī hoti,||
musā-vādī hoti.|| ||
Pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti.|| ||
Ayaṁ vuccati bhikkhave sīla-vipatti.|| ||
■
Katamā ca bhikkhavi ājīve-vipatti?|| ||
Idha, bhikkhave, ekacco micchā-ājīvo hoti: micchā-ājivena jivikaṁ kappeti.|| ||
Ayaṁ vuccati bhikkhave ājīva-vipatti.|| ||
■
Katamā ca bhikkhave diṭṭhi-vipatti?|| ||
[271] Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti.|| ||
Viparī-tadassano n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
natti mātā,||
n'atthi pitā,||
natti sattā opapātikā,||
natti loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī.|| ||
Ayaṁ vuccati bhikkave diṭṭhi-vipatti.|| ||
■
Imā kho bhikkhave tisso vipattiyoti.|| ||
§
Tisso imā bhikkhave sampadā.|| ||
Katamā tisso?|| ||
Kammanta-sampadā,||
ājīva-sampadā,||
diṭṭhi-sampadā.|| ||
■
Katamā ca bhikkhave kammanta-sampadā?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pusuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivarato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||
Ayaṁ vuccati bhikkave kammanta-sampadā.|| ||
■
Katamā ca bhikkhave ājivasampadā?|| ||
Idha, bhikkhave, ekacco sammā-ājīvo hoti.|| ||
Sammā-ājīvena jivikaṁ kappeti.|| ||
Ayaṁ vuccati bhikkhave ājīva-sampadā.|| ||
■
Katamā ca bhikkhave diṭṭhi-sampadā?|| ||
Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti aviparita-dassano:||
atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukam-adukkamānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atti sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī.|| ||
Ayaṁ vuccati bhikkhave diṭṭhi-sampadā.|| ||
Imā ko bikkhave tisso sampadā" ti.|| ||