Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 119
Dutiya Soceyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīn'imāni bhikkhave soceyyāni.|| ||
Katamāni tīṇi?|| ||
Kāya-soceyyaṁ,||
vacī-soceyyaṁ.||
mano-soceyyaṁ.|| ||
§
2. Katamañ ca bhikkhave kāya-soceyyaṁ?|| ||
Idha, bhikkhave, bhikkhu pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti.|| ||
Ida vuccati bhikkhave kāya-soceyyaṁ.|| ||
■
3. Katamañ ca bhikkhave vaca-soceyyaṁ?|| ||
Idha, bhikkhave, bhikkhū musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭvirato hoti.|| ||
Idaṁ vuccati bhikkhave vaci-soceyyaṁ.|| ||
■
4. Katamañ ca bhikkhave mano-soceyyaṁ?|| ||
Idha bhikkhave bhikkhū santaṁ vā ajjhattaṁ kāma-c-chandaṁ:|| ||
'Atthi me ajjhattaṁ kāma-c-chando' ti pajānāti.|| ||
Asantaṁ vā ajjhattaṁ kāma-c-chandaṁ:|| ||
'N'atthi me ajjhattaṁ kāma-c-chando' ti pajānāti.|| ||
Yathā ca anuppannassa kāma-c-chandassa uppādo hoti,||
tañ ca pajānāti.|| ||
Yathā ca uppannassa kāma-c-chandassa pahāṇaṁ hoti||
tañ ca pajānāti.|| ||
Yathā ca pahīṇassa kāma-c-chandassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||
-◦-
5. Santaṁ vā ajjhattaṁ vyāpādaṁ:|| ||
'Atthi me ajjhattaṁ vyāpādo' ti pajānāti.|| ||
Asantaṁvā ajjhattaṁ vyāpādaṁ:|| ||
'N'atthi me ajjhattaṁ vyāpādo' ti pajānāti.|| ||
Yathā ca anuppannassa vyāpādassa uppādo hoti,||
tañ ca pajānāti.|| ||
Yathā ca uppannassa vyāpādassa pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||
Yathā ca pahīṇassa vyāpādassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||
-◦-
6. Santaṁ vā ajjhattaṁ thīna-muddhaṁ:|| ||
'Atthi me ajjhattaṁ thīna-middhan' ti pajānāti.|| ||
Asantaṁ vāajjhattaṁ thīna-middhaṁ:|| ||
'N'atthi me ajjhattaṁ thīna-middhan' ti pajānāti.|| ||
Yathā ca anuppannassa thīna-middhassa uppādo hoti,||
tañ ca pajānāti.|| ||
Yathā ca uppannassa thīna-middhassa pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||
Yathā ca pahīṇassa thīna-middhassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||
-◦-
7. Santaṁ vā ajjhattaṁ uddhacca-kukkuccaṁ:|| ||
'Atthi me ajjhattaṁ uddhacca-kukkuccan' ti pajānāti.|| ||
Asantaṁ vā [273] ajjhattaṁ uddhacca-kukkuccaṁ:|| ||
'N'atthi me ajjhattaṁ uddhacca-kukkuccan' ti pajānāti.|| ||
Yathā ca anuppannassa uddhacca-kukkuccassa uppādo hoti,||
tañ ca pajānāti.|| ||
Yathā ca uppannassa uddhacca-kukkuccassa pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||
Yathā ca pahīṇassa uddhacca-kukkuccassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||
-◦-
8. Santaṁ vā ajjhattaṁ vici-kicchaṁ:|| ||
'Atthi me ajjhattaṁ vicikicchā' ti pajānāti.|| ||
Asantaṁ vāajjhattaṁ vici-kicchaṁ:|| ||
'N'atthi me ajjhattaṁ vicikicchā' ti pajānāti.|| ||
Yathā ca anuppannāya-vicikicchāya uppādo hoti,||
tañ ca pajānāti.|| ||
Yathā ca uppannāya vicikicchāya pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||
Yathā ca pahīṇāya vicikicchāya āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||
Idaṁ vuccati bhikkhave mano-soceyyaṁ.|| ||
Imāni ko bikkhave tīṇi soceyyānī" ti.|| ||
Kāya-suciṁ ceto-suciṁ anāsavaṁ||
Suciṁ soceyya-sampannaṁ āhu ninhātapāpakan|| ||