Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 119

Dutiya Soceyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[272]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīn'imāni bhikkhave soceyyāni.|| ||

Katamāni tīṇi?|| ||

Kāya-soceyyaṁ,||
vacī-soceyyaṁ.||
mano-soceyyaṁ.|| ||

 

§

 

2. Katamañ ca bhikkhave kāya-soceyyaṁ?|| ||

Idha, bhikkhave, bhikkhu pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti.|| ||

Ida vuccati bhikkhave kāya-soceyyaṁ.|| ||

3. Katamañ ca bhikkhave vaca-soceyyaṁ?|| ||

Idha, bhikkhave, bhikkhū musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭvirato hoti.|| ||

Idaṁ vuccati bhikkhave vaci-soceyyaṁ.|| ||

4. Katamañ ca bhikkhave mano-soceyyaṁ?|| ||

Idha bhikkhave bhikkhū santaṁ vā ajjhattaṁ kāma-c-chandaṁ:|| ||

'Atthi me ajjhattaṁ kāma-c-chando' ti pajānāti.|| ||

Asantaṁ vā ajjhattaṁ kāma-c-chandaṁ:|| ||

'N'atthi me ajjhattaṁ kāma-c-chando' ti pajānāti.|| ||

Yathā ca anuppannassa kāma-c-chandassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa kāma-c-chandassa pahāṇaṁ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa kāma-c-chandassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

5. Santaṁ vā ajjhattaṁ vyāpādaṁ:|| ||

'Atthi me ajjhattaṁ vyāpādo' ti pajānāti.|| ||

Asantaṁvā ajjhattaṁ vyāpādaṁ:|| ||

'N'atthi me ajjhattaṁ vyāpādo' ti pajānāti.|| ||

Yathā ca anuppannassa vyāpādassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa vyāpādassa pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa vyāpādassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

6. Santaṁ vā ajjhattaṁ thīna-muddhaṁ:|| ||

'Atthi me ajjhattaṁ thīna-middhan' ti pajānāti.|| ||

Asantaṁ vāajjhattaṁ thīna-middhaṁ:|| ||

'N'atthi me ajjhattaṁ thīna-middhan' ti pajānāti.|| ||

Yathā ca anuppannassa thīna-middhassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa thīna-middhassa pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa thīna-middhassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

7. Santaṁ vā ajjhattaṁ uddhacca-kukkuccaṁ:|| ||

'Atthi me ajjhattaṁ uddhacca-kukkuccan' ti pajānāti.|| ||

Asantaṁ vā [273] ajjhattaṁ uddhacca-kukkuccaṁ:|| ||

'N'atthi me ajjhattaṁ uddhacca-kukkuccan' ti pajānāti.|| ||

Yathā ca anuppannassa uddhacca-kukkuccassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa uddhacca-kukkuccassa pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇassa uddhacca-kukkuccassa āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||

-◦-

8. Santaṁ vā ajjhattaṁ vici-kicchaṁ:|| ||

'Atthi me ajjhattaṁ vicikicchā' ti pajānāti.|| ||

Asantaṁ vāajjhattaṁ vici-kicchaṁ:|| ||

'N'atthi me ajjhattaṁ vicikicchā' ti pajānāti.|| ||

Yathā ca anuppannāya-vicikicchāya uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannāya vicikicchāya pahāṇaṁ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīṇāya vicikicchāya āyatiṁ anuppādo hoti,||
tañ ca pajānāti.|| ||

Idaṁ vuccati bhikkhave mano-soceyyaṁ.|| ||

Imāni ko bikkhave tīṇi soceyyānī" ti.|| ||

 


 

Kāya-suciṁ ceto-suciṁ anāsavaṁ||
Suciṁ soceyya-sampannaṁ āhu ninhātapāpakan|| ||

 


Contact:
E-mail
Copyright Statement