Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga
Sutta 120
Moneyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave moneyyāni.|| ||
Katamāni tīṇi?|| ||
Kāya-moneyyaṁ,||
vacī-moneyyaṁ,||
mano-moneyyaṁ.|| ||
§
Katamañ ca bhikkhave kāya-moneyyaṁ?|| ||
Idha, bhikkhave, bhikkhū pāṇ-ā-tipātā paṭivirato hoti.|| ||
Adinn'ādānā paṭivirato hoti.|| ||
Abrahma-cariyā paṭivirato hoti.|| ||
Idaṁ vuccati bhikkhave kāya-moneyyaṁ.|| ||
■
Katamañ ca bhikkhave vacī-moneyyaṁ?|| ||
Idha, bhikkhave, bhikkhu musā-vādā paṭivirato hoti.|| ||
Pisuṇā-vācā paṭivirato hoti.|| ||
Pharusā-vācā paṭivirato hoti.|| ||
Samphappalāpā paṭivirato hoti.|| ||
Idaṁ vuccati bhikkhave vacī-moneyyaṁ.|| ||
■
Katamañ ca bhikkhave manomoneyyaṁ?|| ||
Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ duṭṭheva dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Idaṁ vuccati bhikkhave mano-moneyyaṁ.|| ||
Imāni ko bhikkhave tīṇi moneyyānī" ti.|| ||
Kāya-munaṁ vacī-muniṁ ceto-muni-manāsavaṁ,||
Muniṁ moneyya-sampannaṁ āhu sabbappahāyinan.|| ||
Āpāyika Vagga Dutiya