Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 120

Moneyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave moneyyāni.|| ||

Katamāni tīṇi?|| ||

Kāya-moneyyaṁ,||
vacī-moneyyaṁ,||
mano-moneyyaṁ.|| ||

 

§

 

Katamañ ca bhikkhave kāya-moneyyaṁ?|| ||

Idha, bhikkhave, bhikkhū pāṇ-ā-tipātā paṭivirato hoti.|| ||

Adinn'ādānā paṭivirato hoti.|| ||

Abrahma-cariyā paṭivirato hoti.|| ||

Idaṁ vuccati bhikkhave kāya-moneyyaṁ.|| ||

Katamañ ca bhikkhave vacī-moneyyaṁ?|| ||

Idha, bhikkhave, bhikkhu musā-vādā paṭivirato hoti.|| ||

Pisuṇā-vācā paṭivirato hoti.|| ||

Pharusā-vācā paṭivirato hoti.|| ||

Samphappalāpā paṭivirato hoti.|| ||

Idaṁ vuccati bhikkhave vacī-moneyyaṁ.|| ||

Katamañ ca bhikkhave manomoneyyaṁ?|| ||

Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ duṭṭheva dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Idaṁ vuccati bhikkhave mano-moneyyaṁ.|| ||

Imāni ko bhikkhave tīṇi moneyyānī" ti.|| ||

 


 

Kāya-munaṁ vacī-muniṁ ceto-muni-manāsavaṁ,||
Muniṁ moneyya-sampannaṁ āhu sabbappahāyinan.|| ||

Āpāyika Vagga Dutiya

 


Contact:
E-mail
Copyright Statement