Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 122

Bhaṇḍana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukha-sattīhi vitu-dantā viharanti,||
mana-sikātum pi me esā bikkhave disā na phāsu hoti,||
pageva gantuṁ.|| ||

Niṭṭhaṁ ettha gacchāmi:|| ||

'Addhā te āyasmanto tayo dhamme pajahiṁsu,||
tayo dhamme bahulī-m-akaṁsu' ti.|| ||

Katame tayo dhamme pajahiṁsu?|| ||

Nekkhamma-vitakkaṁ,||
avyāpāda-vitakkaṁ,||
avihiṁsā-vitakkaṁ.|| ||

Ime tayo dhamme pajahiṁsu.|| ||

Katame tayo dhamme bahulī-m-akaṁsu?|| ||

Kāma-vitakkaṁ,||
vyāpāda-vitakkaṁ,||
vihiṁsā-vitakkaṁ.|| ||

Ime tayo dhamme bahulī-m-akaṁsu|| ||

Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukhasattihi vitu-dantā viharanti,||
mana-sikātum pi me esā bhikkhave disā na phāsu hoti,||
pageva gantuṁ.|| ||

Niṭṭham ettha gacchāmi:|| ||

'Addhā te āyasmanto ime tayo dhamme pajahiṁsu' ti.|| ||

 

§

 

Ime tayo dhamme bahulī-m-akaṁsu.|| ||

Yassaṁ bhikakhave disāyaṁ bhikkhū samaggā sammo-damānā aviva-damānā khīrodakī-bhūtā añña-maññaṁ piya-cakkhūhi sampassantā viharanti.|| ||

Gantum pi me esā bikkhave disā phāsu hoti||
pageva mana-sikātuṁ.|| ||

Niṭṭhamettha gacchāmi:|| ||

'Addhā te āyasmanto ime tayo dhamme pajahiṁsu,||
ime tayo dhamme bahulī-m-akaṁsu' ti.|| ||

Katame tayo dhamme pajahiṁsu?|| ||

[276] Kāma-vitakkaṁ,||
vyāpāda-vitakkaṁ,||
vihiṁsā-vitakkaṁ.|| ||

Ime tayo dhamme pajahiṁsu.|| ||

Katame tayo dhamme bahulī-m-akaṁsu?|| ||

Nekkhamma-vitakkaṁ,||
avyāpāda-vitakkaṁ||
avihiṁsā-vitakkaṁ.|| ||

Ime tayo dhamme bahulī-m-akaṁsu.|| ||

Yassa bhikkhave disāyaṁ bhikkhū samaggā sammoda-mānā avivada-mānā khīrodakī-bhūtā añña-maññaṁ piyacakkhūhi sampassantā viharanti,||
gantum pi me esā bhikkhave disā phāsu hoti||
pageva mana-sikātuṁ.|| ||

Niṭṭhamettha gacchāmi:|| ||

'Addhā te āyasmanto ime tayo dhamme pajahiṁsu,||
ime tayo dhamme bahulamakaṁsū'ti" ti.

 


Contact:
E-mail
Copyright Statement