Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga
Sutta 122
Bhaṇḍana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukha-sattīhi vitu-dantā viharanti,||
mana-sikātum pi me esā bikkhave disā na phāsu hoti,||
pageva gantuṁ.|| ||
Niṭṭhaṁ ettha gacchāmi:|| ||
'Addhā te āyasmanto tayo dhamme pajahiṁsu,||
tayo dhamme bahulī-m-akaṁsu' ti.|| ||
■
Katame tayo dhamme pajahiṁsu?|| ||
Nekkhamma-vitakkaṁ,||
avyāpāda-vitakkaṁ,||
avihiṁsā-vitakkaṁ.|| ||
Ime tayo dhamme pajahiṁsu.|| ||
■
Katame tayo dhamme bahulī-m-akaṁsu?|| ||
Kāma-vitakkaṁ,||
vyāpāda-vitakkaṁ,||
vihiṁsā-vitakkaṁ.|| ||
Ime tayo dhamme bahulī-m-akaṁsu|| ||
■
Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukhasattihi vitu-dantā viharanti,||
mana-sikātum pi me esā bhikkhave disā na phāsu hoti,||
pageva gantuṁ.|| ||
Niṭṭham ettha gacchāmi:|| ||
'Addhā te āyasmanto ime tayo dhamme pajahiṁsu' ti.|| ||
§
Ime tayo dhamme bahulī-m-akaṁsu.|| ||
Yassaṁ bhikakhave disāyaṁ bhikkhū samaggā sammo-damānā aviva-damānā khīrodakī-bhūtā añña-maññaṁ piya-cakkhūhi sampassantā viharanti.|| ||
Gantum pi me esā bikkhave disā phāsu hoti||
pageva mana-sikātuṁ.|| ||
Niṭṭhamettha gacchāmi:|| ||
'Addhā te āyasmanto ime tayo dhamme pajahiṁsu,||
ime tayo dhamme bahulī-m-akaṁsu' ti.|| ||
■
Katame tayo dhamme pajahiṁsu?|| ||
[276] Kāma-vitakkaṁ,||
vyāpāda-vitakkaṁ,||
vihiṁsā-vitakkaṁ.|| ||
Ime tayo dhamme pajahiṁsu.|| ||
■
Katame tayo dhamme bahulī-m-akaṁsu?|| ||
Nekkhamma-vitakkaṁ,||
avyāpāda-vitakkaṁ||
avihiṁsā-vitakkaṁ.|| ||
Ime tayo dhamme bahulī-m-akaṁsu.|| ||
■
Yassa bhikkhave disāyaṁ bhikkhū samaggā sammoda-mānā avivada-mānā khīrodakī-bhūtā añña-maññaṁ piyacakkhūhi sampassantā viharanti,||
gantum pi me esā bhikkhave disā phāsu hoti||
pageva mana-sikātuṁ.|| ||
Niṭṭhamettha gacchāmi:|| ||
'Addhā te āyasmanto ime tayo dhamme pajahiṁsu,||
ime tayo dhamme bahulamakaṁsū'ti" ti.