Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga
Sutta 124
Bharaṇḍu-Kālāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kosalosu cārikaṁ caramāno yena Kapilavatthu tad avasari.|| ||
"Assosi kho Mahānāmo Sakko Bhagavā kira Kapilavatthuṁ anuppatto" ti.|| ||
Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Mahānāmaṁ Sakkaṁ Bhagavā etad avoca:|| ||
"Gaccha Mahānāma, Kapilavatthusmiṁ tathā-rūpaṁ āvasathaṁ jāna,||
yatth'ajja mayaṁ ekarattiṁ vihareyyāmā" ti.|| ||
[277] "Evaṁ bhante" ti kho Mahānāmo Sakko Bhagavato paṭi-s-sutvā Kapilavatthuṁ pavisitvā kevala-kappaṁ Kapilavatthuṁ anvābhiṇḍanto na addasa Kapilavatthusmiṁ tathā-rūpaṁ āvasathaṁ yattha Bhagavā ekarattiṁ vihareyya.|| ||
Atha ko Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||
2. "N'atthi bhante Kapilavatthusmiṁ tathā-rūpo āvasato yatth'ajja Bhagavā ekarattiṁ vihareyya.|| ||
Ayaṁ bhante Bharaṇḍu Kālāmo Bhagavato purāṇa-sabrahma-cārī.|| ||
Tass'ajja Bhagavā assame ekarattiṁ viharatū" ti.|| ||
"Gaccha Mahānāma, sattharaṁ paññāpehī" ti.|| ||
"Evaṁ bhante" ti kho Mahānāmo Sakko Bhagavato paṭi-s-sutvā yena Bharaṇḍukassa Kālāmassa assamo ten'upasaṅkami.|| ||
Upasaṅkamitvā sattharaṁ paññā-petvā udakaṁ ṭhapetvā pādānaṁ dhovanāya yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||
"Santhato bhante santhāro,||
udakaṁ ṭhapitaṁ pādānaṁ dhovanāya.|| ||
Yassa dāni bhante Bhagavā kālaṁ maññatī" ti.|| ||
3. Atha kho Bhagavā yena Bharaṇḍukassa Kālāmassa assamo ten'upasaṅkami.|| ||
Upasan-kamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā pāde pakkhālesi.|| ||
Atha kho Mahānāmassa Sakkassa etad ahosi:|| ||
"Akālo kho ajja Bhagavantaṁ payirupāsituṁ,||
kilanto Bhagavā,||
sve dānāhaṁ Bhagavantaṁ payirupāsissāmī" ti.|| ||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho Mahānāmo Sakko tassā rattiyā accayena yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Mahānāmaṁ Sakkaṁ Bhagavā etad avoca:|| ||
§
"Tayo kho'me Mahānāma sattāro santo savijjamānā lokasmiṁ.|| ||
Katame tayo?|| ||
Idha Mahānāma ekacco Satthā||
kāmānaṁ pariññaṁ paññāpeti,||
na rūpānaṁ pariññaṁ paññāpeti,||
na vedanānaṁ pariññaṁ paññāpeti.|| ||
Idha pana Mahānāma ekacco Satthā||
kāmānaṁ pariññaṁ paññāpeti,||
rūpānaṁ pariññaṁ paññāpeti,||
na vedanānaṁ [278] pariññaṁ paññāpeti.|| ||
Idha pana Mahānāma ekacco Satthā||
kāmānaṁ pariññaṁ paññāpeti,||
rūpānaṁ pariññaṁ paññāpeti,||
vedanānaṁ pariññaṁ paññāpeti.|| ||
Ime kho Mahānāma tayo Satthāro santo saṁvijj'amānā lokasmi.|| ||
■
Imesaṁ Mahānāma tiṇṇaṁ Satthārānaṁ ekā niṭṭhā,||
udāhu puthu niṭṭhā" ti?|| ||
5. Evaṁ vutto Bharaṇḍu Kālāmo Mahānāmaṁ Sakkaṁ etad avoca:|| ||
"'Ekā' ti Mahānāma vadehī" ti.|| ||
Evaṁ vutte Bhagavā Mahānāmaṁ Sakkaṁ etad avoca:|| ||
"'Nānā' ti Mahānāma vadehī" ti.|| ||
■
Dutiyam pi kho Bharaṇḍu Kālāmo Mahānāmaṁ Sakkaṁ etad avoca:|| ||
"'Ekā' ti Mahānāma vadehī" ti.|| ||
Dutiyam pi kho Bhagavā Mahānāmaṁ Sakkaṁ etad avoca:|| ||
"'Nānā' ti Mahānāma vadehī" ti.|| ||
■
Tatiyam pi kho Bharaṇḍu Kālāmo Mahānāmaṁ Sakkaṁ etad avoca:|| ||
"'Ekā' ti Mahānāma vadehī" ti.|| ||
Tatiyam pi kho Bhagavā Mahānāmaṁ Sakkaṁ etad avoca:|| ||
"'Nānā' ti Mahānāma vadehī" ti.|| ||
■
6. Atha kho Bharaṇḍussa Kālāmassa etad ahosi:|| ||
"Mahesakkhassa vat'amhi Mahānāmassa Sakkassa sammukhā samaṇena Gotamena yāva tatiyakaṁ apasādito.|| ||
Yan nūn-ā-haṁ Kapilavatthumhā pakkameyyan" ti.| ||
Atha kho Bharaṇḍu Kālemo Kapilavatthumhā pakkāmi,||
yaṁ Kapilavatthumhā pakkāmi,||
tathā pakkanto va ahosi na puna paccāgañchi.