Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 124

Bharaṇḍu-Kālāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[276]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalosu cārikaṃ caramāno yena Kapilavatthu tad avasari.|| ||

"Assosi kho Mahānāmo Sakko Bhagavā kira Kapilavatthuṃ anuppatto" ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho Mahānāmaṃ Sakkaṃ Bhagavā etad avoca:|| ||

"Gaccha Mahānāma, Kapilavatthusmiṃ tathā-rūpaṃ āvasathaṃ jāna,||
yatth'ajja mayaṃ ekarattiṃ vihareyyāmā" ti.|| ||

[277] "Evaṃ bhante" ti kho Mahānāmo Sakko Bhagavato paṭi-s-sutvā Kapilavatthuṃ pavisitvā kevala-kappaṃ Kapilavatthuṃ anvābhiṇḍanto na addasa Kapilavatthusmiṃ tathā-rūpaṃ āvasathaṃ yattha Bhagavā ekarattiṃ vihareyya.|| ||

Atha ko Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

2. "N'atthi bhante Kapilavatthusmiṃ tathā-rūpo āvasato yatth'ajja Bhagavā ekarattiṃ vihareyya.|| ||

Ayaṃ bhante Bharaṇḍu Kālāmo Bhagavato purāṇa-sabrahma-cārī.|| ||

Tass'ajja Bhagavā assame ekarattiṃ viharatū" ti.|| ||

"Gaccha Mahānāma, sattharaṃ paññāpehī" ti.|| ||

"Evaṃ bhante" ti kho Mahānāmo Sakko Bhagavato paṭi-s-sutvā yena Bharaṇḍukassa Kālāmassa assamo ten'upasaṅkami.|| ||

Upasaṅkamitvā sattharaṃ paññā-petvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Santhato bhante santhāro,||
udakaṃ ṭhapitaṃ pādānaṃ dhovanāya.|| ||

Yassa dāni bhante Bhagavā kālaṃ maññatī" ti.|| ||

3. Atha kho Bhagavā yena Bharaṇḍukassa Kālāmassa assamo ten'upasaṅkami.|| ||

Upasan-kamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā pāde pakkhālesi.|| ||

Atha kho Mahānāmassa Sakkassa etad ahosi:|| ||

"Akālo kho ajja Bhagavantaṃ payirupāsituṃ,||
kilanto Bhagavā,||
sve dānāhaṃ Bhagavantaṃ payirupāsissāmī" ti.|| ||

Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Mahānāmo Sakko tassā rattiyā accayena yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Mahānāmaṃ Sakkaṃ Bhagavā etad avoca:|| ||

 

§

 

"Tayo kho'me Mahānāma sattāro santo savijjamānā lokasmiṃ.|| ||

Katame tayo?|| ||

Idha Mahānāma ekacco Satthā||
kāmānaṃ pariññaṃ paññāpeti,||
na rūpānaṃ pariññaṃ paññāpeti,||
na vedanānaṃ pariññaṃ paññāpeti.|| ||

Idha pana Mahānāma ekacco Satthā||
kāmānaṃ pariññaṃ paññāpeti,||
rūpānaṃ pariññaṃ paññāpeti,||
na vedanānaṃ [278] pariññaṃ paññāpeti.|| ||

Idha pana Mahānāma ekacco Satthā||
kāmānaṃ pariññaṃ paññāpeti,||
rūpānaṃ pariññaṃ paññāpeti,||
vedanānaṃ pariññaṃ paññāpeti.|| ||

Ime kho Mahānāma tayo Satthāro santo saṃvijj'amānā lokasmi.|| ||

Imesaṃ Mahānāma tiṇṇaṃ Satthārānaṃ ekā niṭṭhā,||
udāhu puthu niṭṭhā" ti?|| ||

5. Evaṃ vutto Bharaṇḍu Kālāmo Mahānāmaṃ Sakkaṃ etad avoca:|| ||

"'Ekā' ti Mahānāma vadehī" ti.|| ||

Evaṃ vutte Bhagavā Mahānāmaṃ Sakkaṃ etad avoca:|| ||

"'Nānā' ti Mahānāma vadehī" ti.|| ||

Dutiyam pi kho Bharaṇḍu Kālāmo Mahānāmaṃ Sakkaṃ etad avoca:|| ||

"'Ekā' ti Mahānāma vadehī" ti.|| ||

Dutiyam pi kho Bhagavā Mahānāmaṃ Sakkaṃ etad avoca:|| ||

"'Nānā' ti Mahānāma vadehī" ti.|| ||

Tatiyam pi kho Bharaṇḍu Kālāmo Mahānāmaṃ Sakkaṃ etad avoca:|| ||

"'Ekā' ti Mahānāma vadehī" ti.|| ||

Tatiyam pi kho Bhagavā Mahānāmaṃ Sakkaṃ etad avoca:|| ||

"'Nānā' ti Mahānāma vadehī" ti.|| ||

6. Atha kho Bharaṇḍussa Kālāmassa etad ahosi:|| ||

"Mahesakkhassa vat'amhi Mahānāmassa Sakkassa sammukhā samaṇena Gotamena yāva tatiyakaṃ apasādito.|| ||

Yan nūn-ā-haṃ Kapilavatthumhā pakkameyyan" ti.| ||

Atha kho Bharaṇḍu Kālemo Kapilavatthumhā pakkāmi,||
yaṃ Kapilavatthumhā pakkāmi,||
tathā pakkanto va ahosi na puna paccāgañchi.

 


Contact:
E-mail
Copyright Statement