Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 128

Dutiya Anuruddha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts][olds][than]Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

Atha ko āyasmā Anuruddho yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisā- [282] retvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Anuruddho āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Idāhaṁ āvuso Sāriputta,||
dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokaṁ olokemi.|| ||

Āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati asammuṭṭhā.|| ||

Passaddho kāyo asāraddho samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Atha ca pana me na anupādāya āsavehi cittaṁ vumuccatī" ti.|| ||

[Sāriputto:]|| ||

2. "Yaṁ kho te āvuso Anuruddha evaṁ hoti:|| ||

'Āhaṁ dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokaṁ olokemī' ti|| ||

Idan te mānasmiṁ.|| ||

Yam pi te āvuso Anuruddha evaṁ hoti:|| ||

'Āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati apammuṭṭhā passaddho kāyo asāraddho samāhitaṁ cittaṁ ek'aggan' ti|| ||

Idan te uddhaccasmiṁ.|| ||

Yam pi te āvuso Anuruddha evaṁ hoti:|| ||

'Atha ca pana me na anupādāya asāvehi cittaṁ vimuccatī' ti|| ||

Idan te kukkuccasmiṁ.|| ||

Sādhu vat'āyasmā Anuruddho ime tayo dhamme pahāya ime tayo dhamme a-mana-sikaritvā amatāya dhātuyā cittaṁ upasaṁharatū" ti.|| ||

3. Atha kho āyasmā Anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme a-mana-sikaritvā amatāya dhātuyā cittaṁ upasaṇhasi.|| ||

Atha kho āyasmā Anuruddho eko vūpakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ brahmaciraya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīnā jāti,||
vūsitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Anuruddho arahataṁ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement