Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga
Sutta 128
Dutiya Anuruddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than]Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||
Atha ko āyasmā Anuruddho yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisā- [282] retvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Anuruddho āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Idāhaṁ āvuso Sāriputta,||
dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokaṁ olokemi.|| ||
Āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati asammuṭṭhā.|| ||
Passaddho kāyo asāraddho samāhitaṁ cittaṁ ek'aggaṁ.|| ||
Atha ca pana me na anupādāya āsavehi cittaṁ vumuccatī" ti.|| ||
[Sāriputto:]|| ||
2. "Yaṁ kho te āvuso Anuruddha evaṁ hoti:|| ||
'Āhaṁ dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokaṁ olokemī' ti|| ||
Idan te mānasmiṁ.|| ||
Yam pi te āvuso Anuruddha evaṁ hoti:|| ||
'Āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati apammuṭṭhā passaddho kāyo asāraddho samāhitaṁ cittaṁ ek'aggan' ti|| ||
Idan te uddhaccasmiṁ.|| ||
Yam pi te āvuso Anuruddha evaṁ hoti:|| ||
'Atha ca pana me na anupādāya asāvehi cittaṁ vimuccatī' ti|| ||
Idan te kukkuccasmiṁ.|| ||
Sādhu vat'āyasmā Anuruddho ime tayo dhamme pahāya ime tayo dhamme a-mana-sikaritvā amatāya dhātuyā cittaṁ upasaṁharatū" ti.|| ||
■
3. Atha kho āyasmā Anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme a-mana-sikaritvā amatāya dhātuyā cittaṁ upasaṇhasi.|| ||
Atha kho āyasmā Anuruddho eko vūpakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ brahmaciraya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
"Khīnā jāti,||
vūsitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā" ti abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Anuruddho arahataṁ ahosī.|| ||