Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 128

Dutiya Anuruddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts][olds][than]Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

Atha ko āyasmā Anuruddho yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisā- [282] retvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Anuruddho āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Idāhaṃ āvuso Sāriputta,||
dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokaṃ olokemi.|| ||

Āraddhaṃ kho pana me viriyaṃ asallīnaṃ upaṭṭhitā sati asammuṭṭhā.|| ||

Passaddho kāyo asāraddho samāhitaṃ cittaṃ ek'aggaṃ.|| ||

Atha ca pana me na anupādāya āsavehi cittaṃ vumuccatī" ti.|| ||

[Sāriputto:]|| ||

2. "Yaṃ kho te āvuso Anuruddha evaṃ hoti:|| ||

'Āhaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokaṃ olokemī' ti|| ||

Idan te mānasmiṃ.|| ||

Yam pi te āvuso Anuruddha evaṃ hoti:|| ||

'Āraddhaṃ kho pana me viriyaṃ asallīnaṃ upaṭṭhitā sati apammuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ek'aggan' ti|| ||

Idan te uddhaccasmiṃ.|| ||

Yam pi te āvuso Anuruddha evaṃ hoti:|| ||

'Atha ca pana me na anupādāya asāvehi cittaṃ vimuccatī' ti|| ||

Idan te kukkuccasmiṃ.|| ||

Sādhu vat'āyasmā Anuruddho ime tayo dhamme pahāya ime tayo dhamme a-mana-sikaritvā amatāya dhātuyā cittaṃ upasaṃharatū" ti.|| ||

3. Atha kho āyasmā Anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme a-mana-sikaritvā amatāya dhātuyā cittaṃ upasaṅhasi.|| ||

Atha kho āyasmā Anuruddho eko vūpakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmaciraya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīnā jāti,||
vūsitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Anuruddho arahataṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement