Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 129

Paṭi-c-Channa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[282]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave paṭi-c-channāni vahanti||
no vivaṭāni.|| ||

Katamāni tīṇi?|| ||

Mātugamo bhikkhave paṭi-c-channo vahati||
no vivaṭo.|| ||

Brāhmaṇānaṃ bikkhave mantā paṭi-c-channā vahanti||
no [283] vivaṭā.|| ||

Micchā-diṭṭhi bikkhave paṭi-c-channā vahati||
no vivaṭā.|| ||

Imāni ko bhikkhave tīni paṭi-c-channāni vahanti||
no vivaṭāni.|| ||

 

§

 

2. Tīṇ'imāni bikkhave vivaṭāni virocanti||
no paṭi-c-channāni.|| ||

Katamāni tīṇi?|| ||

Canda-maṇḍalaṃ bhikkhave vivaṭaṃ virocati||
no paṭi-c-channaṃ.|| ||

Sūriya-maṇḍalaṃ bhikkhave vivaṭaṃ virocati||
no paṭi-c-channaṃ.|| ||

Tathāgata-p-pavedito Dhamma-Vinayo bhikkhave vivaṭo virocati||
no paṭi-c-channo.|| ||

Imāni kho bhikkhave tīni vivaṭāni virocanti||
no paṭi-c-channānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement