Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 130

Lekha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[283]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ|| ||

Katame tayo?|| ||

Pāsāṇa-lekh'ūpamo puggalo,||
paṭhavi-lekh'ūpamo puggalo,||
udaka-lekh'ūpamo puggalo.|| ||

 

§

 

Katamo ca bhikkhave pāsāṇa-lekh'ūpamo puggalo?|| ||

Idha, bhikkhave, ekacco puggalo abhinhaṁ kujjhati.|| ||

So ca khavassa kodhe dīgha-rattaṁ anuseti.|| ||

Seyyathā pi bhikkhave pāsāṇe lekhā na khippaṁ lujjati vātena vā udakena vā,||
cira-ṭ-ṭhitikā hoti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo abhiṇhaṁ kujjhati.|| ||

So ca khavassa kodho dīgha-rattaṁ anuseti.|| ||

Ayaṁ vuccati bhikkhave pāsāṇa-lekhūpamo puggalo.|| ||

Katamo ca bhikkhave paṭhavi-lekhūpamo puggalo?|| ||

Idha, bhikkhave, ekacco puggalo abhiṇhaṁ kujjhati.|| ||

So ca khavassa kodho na dīgha-rattaṁ anuseti.|| ||

Seyyathā pi, bhikkhave, paṭhaviyaṁ lekhā khippaṁ lūjjati vātena vā udakena vā,||
na cira-ṭ-ṭhitikā hoti.|| ||

Evam eva kho bikkhave idh'ekacco puggalo abhiṇhaṁ kujjhati.|| ||

So ca khvassa kodho na dūgha-rattaṁ anuseti.|| ||

Ayaṁ vuccati bhikkhave paṭhavi-lekhūpamo puggalo.|| ||

Katamo ca bhikkhave udaka-lekhūpamo puggalo?|| ||

Idha, bhikkhave, ekacco puggalo āgāḷhena pi vuccamāno||
[284] pharusena pi vuccamāno||
amanāpena pi vuccamāno||
sandhiyati c'eva,||
ssandati c'eva,||
sammodati c'eva.|| ||

Seyyathā pi, bhikkhave, udake lekhā khippaṁ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti.|| ||

Evam evakho bhikkhave idh'ekacco puggalo āgāḷhena pi vuccamāno||
pharusena pi vuccamāno||
amanāpena pi vuccamāno||
sandhiyati c'eva||
saṁsandati c'eva||
sammodati c'eva.|| ||

Ayaṁ vuccati bhikkhave udaka-lekhūpamo puggalo.|| ||

Ime kho bhikkhave tayo puggalā santo savijjamānā lokasmin" ti.|| ||

Kusināra Vagga Tatiyo.

 


Contact:
E-mail
Copyright Statement