Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga
Sutta 130
Lekha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ|| ||
Katame tayo?|| ||
Pāsāṇa-lekh'ūpamo puggalo,||
paṭhavi-lekh'ūpamo puggalo,||
udaka-lekh'ūpamo puggalo.|| ||
§
Katamo ca bhikkhave pāsāṇa-lekh'ūpamo puggalo?|| ||
Idha, bhikkhave, ekacco puggalo abhinhaṁ kujjhati.|| ||
So ca khavassa kodhe dīgha-rattaṁ anuseti.|| ||
Seyyathā pi bhikkhave pāsāṇe lekhā na khippaṁ lujjati vātena vā udakena vā,||
cira-ṭ-ṭhitikā hoti.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo abhiṇhaṁ kujjhati.|| ||
So ca khavassa kodho dīgha-rattaṁ anuseti.|| ||
Ayaṁ vuccati bhikkhave pāsāṇa-lekhūpamo puggalo.|| ||
■
Katamo ca bhikkhave paṭhavi-lekhūpamo puggalo?|| ||
Idha, bhikkhave, ekacco puggalo abhiṇhaṁ kujjhati.|| ||
So ca khavassa kodho na dīgha-rattaṁ anuseti.|| ||
Seyyathā pi, bhikkhave, paṭhaviyaṁ lekhā khippaṁ lūjjati vātena vā udakena vā,||
na cira-ṭ-ṭhitikā hoti.|| ||
Evam eva kho bikkhave idh'ekacco puggalo abhiṇhaṁ kujjhati.|| ||
So ca khvassa kodho na dūgha-rattaṁ anuseti.|| ||
Ayaṁ vuccati bhikkhave paṭhavi-lekhūpamo puggalo.|| ||
■
Katamo ca bhikkhave udaka-lekhūpamo puggalo?|| ||
Idha, bhikkhave, ekacco puggalo āgāḷhena pi vuccamāno||
[284] pharusena pi vuccamāno||
amanāpena pi vuccamāno||
sandhiyati c'eva,||
ssandati c'eva,||
sammodati c'eva.|| ||
Seyyathā pi, bhikkhave, udake lekhā khippaṁ yeva paṭivigacchati,||
na cira-ṭ-ṭhitikā hoti.|| ||
Evam evakho bhikkhave idh'ekacco puggalo āgāḷhena pi vuccamāno||
pharusena pi vuccamāno||
amanāpena pi vuccamāno||
sandhiyati c'eva||
saṁsandati c'eva||
sammodati c'eva.|| ||
Ayaṁ vuccati bhikkhave udaka-lekhūpamo puggalo.|| ||
Ime kho bhikkhave tayo puggalā santo savijjamānā lokasmin" ti.|| ||
Kusināra Vagga Tatiyo.