Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga
Sutta 131
Yodh-ā-jīva Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave aṇegehi samannāgato yodh'ājīvo rājā-raho hoti||
rājaboggo,||
rañño aṅgan t'veva saṇakhaṁ gacchati.|| ||
Katamehi tīhi?|| ||
Idha, bhikkhave, yodh'ājīvo dūre pātī ca hoti,||
akkhaṇavedhi ca,||
mahato ca kāyassa padāletā.|| ||
Imehā kho bhikkhave tīhi aṅgehi samannāgato yodh'ājīvo rājā-raho hoti||
rāja-bhoggo,||
rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||
§
2. Evam eva kho bhikkhave tīhi aṅgehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyo dakkhineyiyo añjalikaraneyiyo||
anuttaraṁ puñña-k-khettaṁ lokassā.|| ||
Katamehi tīhi?|| ||
Idha, bhikkhave, bhikkhū dūre pātī ca hoti||
akkhaṇavedhi ca||
mahato ca kāyassa padāletā.|| ||
§
Kathañ ca bhikkhave bhikkhū dare pātī?|| ||
Idha, bhikkhave, bhikkhū yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ rūpaṁ:|| ||
'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
-◦-
Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ vedanaṁ:
'N'etaṁ mama,||
n'eso'haṁ- [285] asmi,||
na m'eso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
-◦-
Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ saññaṁ:|| ||
'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
-◦-
Ye keci saṅkārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ saṅkhāre:|| ||
'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
■
Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ viññāṇaṁ:|| ||
'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||
■
Kathañ ca bikkhave bhikkhū akkhaṇa-vedhī hoti?|| ||
Idha, bhikkhave, bhikkhū||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
Evaṁ ko bhikkhave bhikkhu akkhaṇavedhi hoti.|| ||
■
Kathañ ca bhikkhave bhikkhū mahato kāyassa padāletā hoti?|| ||
Idha, bhikkhave, bhikkhū mahantaṁ avijjā-k-khandhaṁ padāleti.|| ||
Evaṁ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī.|| ||
Imehi kho bhikkhave tihi dhammehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyā hoti||
dakakhineyiyā hotu||
añjalikaraneyiyo hoti||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||