Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 131

Yodh-ā-jīva Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[284]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave aṇegehi samannāgato yodh'ājīvo rājā-raho hoti||
rājaboggo,||
rañño aṅgan t'veva saṇakhaṁ gacchati.|| ||

Katamehi tīhi?|| ||

Idha, bhikkhave, yodh'ājīvo dūre pātī ca hoti,||
akkhaṇavedhi ca,||
mahato ca kāyassa padāletā.|| ||

Imehā kho bhikkhave tīhi aṅgehi samannāgato yodh'ājīvo rājā-raho hoti||
rāja-bhoggo,||
rañño aṅgan t'veva saṅkhaṁ gacchati.|| ||

 

§

 

2. Evam eva kho bhikkhave tīhi aṅgehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyo dakkhineyiyo añjalikaraneyiyo||
anuttaraṁ puñña-k-khettaṁ lokassā.|| ||

Katamehi tīhi?|| ||

Idha, bhikkhave, bhikkhū dūre pātī ca hoti||
akkhaṇavedhi ca||
mahato ca kāyassa padāletā.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhū dare pātī?|| ||

Idha, bhikkhave, bhikkhū yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ rūpaṁ:|| ||

'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

-◦-

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā||
bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ vedanaṁ:

'N'etaṁ mama,||
n'eso'haṁ- [285] asmi,||
na m'eso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

-◦-

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ saññaṁ:|| ||

'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

-◦-

Ye keci saṅkārā atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ saṅkhāre:|| ||

'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
olārikaṁ vā||
sukumaṁ vā||
hīnaṁ vā||
paṇītaṁ vā||
yaṁ dūre vā||
santike vā||
sabbaṁ viññāṇaṁ:|| ||

'N'etaṁ mama,||
n'eso'ham asmi,||
na m'eso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya passati.|| ||

Kathañ ca bikkhave bhikkhū akkhaṇa-vedhī hoti?|| ||

Idha, bhikkhave, bhikkhū||
'idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||

Evaṁ ko bhikkhave bhikkhu akkhaṇavedhi hoti.|| ||

Kathañ ca bhikkhave bhikkhū mahato kāyassa padāletā hoti?|| ||

Idha, bhikkhave, bhikkhū mahantaṁ avijjā-k-khandhaṁ padāleti.|| ||

Evaṁ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī.|| ||

Imehi kho bhikkhave tihi dhammehi samannāgato bhikkhū āhuneyyo hoti||
pāhuneyiyā hoti||
dakakhineyiyā hotu||
añjalikaraneyiyo hoti||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement