Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 132

Parisā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[285]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave parisā.|| ||

Katamā tisso?|| ||

Ukkācita-vinītā parisā,||
paripucchā-vinītā parisā,||
yāva-t-ājjā-vavinītā parisā.|| ||

Imā kho bhikkhave tisso parisā" ti.|| ||

 


Contact:
E-mail
Copyright Statement