Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 135

Kesa-Kambalo Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[286]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, yāni kānici tantāvutānaṁ vatthānaṁ kesakambhalo tesaṁ paṭikiṭṭho akkhāyati.

Kesa-kambalo bhikkhave||
sīte sīto||
uṇhe uṇho,||
dubbaṇṇo||
duggandho||
dukkha-sampasso||
evam eva kho, bhikkhave, yāni kānici puthu-samaṇappavādānaṁ Makkhalivādo tesaṁ paṭikiṭṭho akkhāyati.|| ||

Makkhalī bhikkhave mogha-puriso evaṁ-vādi evaṁ-diṭṭhi:|| ||

'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||

 

§

 

[287] [2][pts][olds] Ye pi te bhikkhave ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
te pi Bhagavanto kamma-vādā c'eva ahesuṁ kiriya-vādā ca viriyavādā ca.|| ||

Te pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||

'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||

[3][pts][olds] Ye pi te bhikkhave bhavissanti anāgataṁ addhānaṁ Arahanto Sammā Sambuddhā,||
te pi Bhagavanto kammāvādā c'eva bhavissanti kiriya-vādā ca viriyavādā ca.|| ||

Te pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||

'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||

[4][pts][olds] Aham pi bhikkhave etarahi arahaṁ Sammā Sambuddho kammavādo ca kiriyavādo ca viriyavādo.|| ||

Mam pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||

'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||

[5][pts][olds] Seyyathā pi, bhikkhave, nadī-mukhe khipaṁ uḍḍeyya bahunnaṁ macchānaṁ ahitāya dukkhāya anayāya vyāsanāya,||
evam eva kho, bhikkhave, Makkhalī mogha-puriso manussakhipaṁ maññe loke uppanno bahunnaṁ sattāṇaṁ ahitāya dukkhāya anayāya vyasanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement