Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga
Sutta 135
Kesa-Kambalo Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi, bhikkhave, yāni kānici tantāvutānaṁ vatthānaṁ kesakambhalo tesaṁ paṭikiṭṭho akkhāyati.
Kesa-kambalo bhikkhave||
sīte sīto||
uṇhe uṇho,||
dubbaṇṇo||
duggandho||
dukkha-sampasso||
evam eva kho, bhikkhave, yāni kānici puthu-samaṇappavādānaṁ Makkhalivādo tesaṁ paṭikiṭṭho akkhāyati.|| ||
■
Makkhalī bhikkhave mogha-puriso evaṁ-vādi evaṁ-diṭṭhi:|| ||
'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||
§
[287] [2][pts][olds] Ye pi te bhikkhave ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
te pi Bhagavanto kamma-vādā c'eva ahesuṁ kiriya-vādā ca viriyavādā ca.|| ||
Te pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||
'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||
■
[3][pts][olds] Ye pi te bhikkhave bhavissanti anāgataṁ addhānaṁ Arahanto Sammā Sambuddhā,||
te pi Bhagavanto kammāvādā c'eva bhavissanti kiriya-vādā ca viriyavādā ca.|| ||
Te pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||
'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||
■
[4][pts][olds] Aham pi bhikkhave etarahi arahaṁ Sammā Sambuddho kammavādo ca kiriyavādo ca viriyavādo.|| ||
Mam pi bhikkhave Makkhalī mogha-puriso paṭibāhati:|| ||
'N'atthi kammaṁ,||
n'atthi kiriyaṁ,||
n'atthi viriyan' ti.|| ||
■
[5][pts][olds] Seyyathā pi, bhikkhave, nadī-mukhe khipaṁ uḍḍeyya bahunnaṁ macchānaṁ ahitāya dukkhāya anayāya vyāsanāya,||
evam eva kho, bhikkhave, Makkhalī mogha-puriso manussakhipaṁ maññe loke uppanno bahunnaṁ sattāṇaṁ ahitāya dukkhāya anayāya vyasanāyā" ti.|| ||