Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga
Sutta 137
Assa-Khaḷuṅka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo ca bhikkhave assa-khaḷuṅke desissāmi,||
tayo ca purisa-khaḷuṅke desessāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad evoka:|| ||
2. "Katame ca bhikkhave tayo assa-khaḷuṅkā? || ||
[288] Idha, bhikkhave, ekacco assa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkave ekacco assa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco assa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime ko bhikkhave tayo assa-khaḷuṅkā.|| ||
■
3. Katame ca bhikkhave tayo purisa-khaḷuṅkā?|| ||
Idha, bhikkhave, ekacco purisa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco purisakhaluṇekā java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
§
4.Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||
Idha, bhikkhave, bhikhu:|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti||
yatha-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
Idam assa javasmiṁ vadāmi.|| ||
■
Abhidhamme ko pana ahivinaye pañhaṁ puṭṭho saṁsādeti no vissajjeti.|| ||
Idam assa na vaṇṇasmiṁ vadāmi.|| ||
■
Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
Idam assa na āroha-pariṇāhasmiṁ vadāmi.|| ||
■
Evaṁ kho bhakkhave purisa-khaḷuṅko java-sampanno hoti,||
na ca vaṇṇa-sampanno||
na ca āroha-pariṇāha-sampanno.|| ||
§
5. Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||
Idha, bhikkhave, bhikhu:|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti||
yatha-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
Idam assa javasmiṁ vadāmi.|| ||
■
Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti.|| ||
Idam assa vaṇṇasmiṁ vadāmi.|| ||
■
Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
Idam assa na āroha-pariṇāhasmiṁ vadāmi.|| ||
■
Evaṁ [289] kho bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
§
6. Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
ārohaparināhasampanno ca?|| ||
Idha, bhikkhave, bhikhu:|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti||
yatha-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||
Idam assa javasmiṁ vadāmi.|| ||
■
Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti.|| ||
Idam assa vaṇṇasmiṁ vadāmi.|| ||
■
Lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
Idam assa āroha-pariṇāhasmiṁ vadāmi.|| ||
■
Evaṁ kho bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave tayo purisa-khaḷuṅkā" ti.|| ||