Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 137

Assa-Khaḷuṅka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo ca bhikkhave assa-khaḷuṅke desissāmi,||
tayo ca purisa-khaḷuṅke desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad evoka:|| ||

2. "Katame ca bhikkhave tayo assa-khaḷuṅkā? || ||

[288] Idha, bhikkhave, ekacco assa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkave ekacco assa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco assa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime ko bhikkhave tayo assa-khaḷuṅkā.|| ||

3. Katame ca bhikkhave tayo purisa-khaḷuṅkā?|| ||

Idha, bhikkhave, ekacco purisa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco purisakhaluṇekā java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

 

§

 

4.Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikhu:|| ||

'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti||
yatha-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||

Idam assa javasmiṁ vadāmi.|| ||

Abhidhamme ko pana ahivinaye pañhaṁ puṭṭho saṁsādeti no vissajjeti.|| ||

Idam assa na vaṇṇasmiṁ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

Idam assa na āroha-pariṇāhasmiṁ vadāmi.|| ||

Evaṁ kho bhakkhave purisa-khaḷuṅko java-sampanno hoti,||
na ca vaṇṇa-sampanno||
na ca āroha-pariṇāha-sampanno.|| ||

 

§

 

5. Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikhu:|| ||

'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti||
yatha-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||

Idam assa javasmiṁ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti.|| ||

Idam assa vaṇṇasmiṁ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

Idam assa na āroha-pariṇāhasmiṁ vadāmi.|| ||

Evaṁ [289] kho bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

 

§

 

6. Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
ārohaparināhasampanno ca?|| ||

Idha, bhikkhave, bhikhu:|| ||

'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti||
yatha-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||

Idam assa javasmiṁ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti.|| ||

Idam assa vaṇṇasmiṁ vadāmi.|| ||

Lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

Idam assa āroha-pariṇāhasmiṁ vadāmi.|| ||

Evaṁ kho bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo purisa-khaḷuṅkā" ti.|| ||

 


Contact:
E-mail
Copyright Statement