Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga
Sutta 139
Ass-ā-jāniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo ca bhikkhave bhadde ass-ā-jānīye desissāmi||
tayo ca bhadde purisājānīye.|| ||
Taṁ suṇātha, sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad evoka:|| ||
[291] "Katame ca bhakkhave tayo bhaddā ass-ā-jānīyā?|| ||
Idha, bhikkhave, ekacco bhaddo ass-ā-jānīyo||
java-sampanno ca hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco bhaddo ass-ā-jānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhakkhave ekacco bhaddo ass-ā-jānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave bhaddā tayo assa-sadassā.|| ||
■
2. Katame ca bhakkhave tayo bhaddā purisa-sājānīyā?|| ||
Idha, bhikkhave, ekacco bhaddo purisa-sājānīyo||
java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhikkhave ekacco bhaddo purisa-sājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
Idha pana bhakkhave ekacco bhaddo purisa-sājānīyo||
java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave tayo bhaddo purisa-sājānīyā.|| ||
§
3. Kathañ ca bhakkhave bhaddo purisa-sājānīyo||
java-sampanno ca hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||
Idha, bhikkhave, bhikkhū āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Idam assa javasmiṁ vadāmi.|| ||
■
Abhidhamme kho pana ahivinaye pañhaṁ||
puṭṭho vissajjeti||
no saṁsādeti.|| ||
Idam assa vaṇṇasmiṁ vadāmi.|| ||
■
Na Kho pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
Idam assa āroha-pariṇāhasmiṁ vadāmi.|| ||
■
Evaṁ kho bhikkhave bhaddo purisa-sājānīyo java-sampanno ca hoti||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||
§
4. Kathañ ca bhakkhave bhaddo purisa-sājānīyo java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||
Idha, bhikkhave, bhikkhū āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Idam assa javasmiṁ vadāmi.|| ||
■
Abhidhamme kho pana abhivinaye pañhaṁ||
puṭṭho vissajjeti||
no saṁsādeti.|| ||
Idam assa vaṇṇasmiṁ vadāmi.|| ||
Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
Idam assa na āroha-pariṇāhasmiṁ vadāmi.|| ||
■
Evaṁ kho bhikkhave bhaddo purisa-sājānīyo||
java-sampanno hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||
§
5. Kathañ ca bhakkhave bhaddo purisa-sājānīyo java-sampanno ca hoti,||
vaṇṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca?|| ||
Idha, bhikkhave, bhikkhū āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharati.|| ||
Idam assa javasmiṁ vadāmi.|| ||
■
Abhidhamme kho pana abhivinaye pañhaṁ bhaddopuṭṭho vissajjeti||
no saṁsādeti.|| ||
Idam assa vaṇṇasmiṁ vadāmi.|| ||
■
Lābhi kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||
Idam assa āroha-pariṇāhasmiṁ vadāmi.|| ||
Evaṁ kho bhikkhave purisa-sājānīyo java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||
Ime kho bhikkhave tayo purisa-sājānīyā" ti.|| ||