Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 140

Mora-Nivāpa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[291]

[1][pts] Evaṃ me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati moranivāpe paribbājakārāme.|| ||

Tatra ko Bhagavā bhikkhū āmantesi "bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato bhikkhū accantaniṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Asekhena sīla-k-khandhena||
asekhena samādhi-k-khandhena||
asekhena paññā-k-khandhena.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhū accantaniṭṭho hoti accantayoga-k-khemi accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānan ti.|| ||

 

§

 

Tīhi bhikkhave dhammehi samannāgato bhikkhū accantaniṭṭho hoti, accantayoga-k-khemi accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

[292] Iddhi-pāṭihāriyena,||
ādesanā-pāṭihāriyena,||
anusāsanī-pāṭihāriyena.|| ||

Ime hi ko bikkhave tihi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayoga-k-khemi accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānaṃ.|| ||

 

§

 

Tīhi bhikkhave dhammehi samannāgato bhikkhū accantaniṭṭho hoti, accantayoga-k-khemi accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Sammā-diṭṭhiyā||
sammā-ñāṇena||
sammā-vimuttiyā.|| ||

Ime hi ko bikkhave tihi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayoga-k-khemi accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānaṃ" ti.|| ||

Yodh-ā-jīva Vagga Catuttha

 


Contact:
E-mail
Copyright Statement