Aṅguttara-Nikāya
III. Tika Nipāta
XV. Maṅgala Vagga
Sutta 141
Akusala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi tīhi?|| ||
Akusalena kāya-kammena,||
akusalena vacī-kammena,||
akusalena mano-kammena.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Tīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi tīhi?|| ||
Kusalena kāya-kammena,||
kusalena vacī-kammena,||
kusalena mano-kammena.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||